________________
सप्टेम्बर २००९
५७
स्त्रीभ्यः स्त्रीभ्यः स्त्रीणाम् स्त्रीषु हे स्त्रियः
स्त्रियै
स्त्रीभ्याम् स्त्रियाः
स्त्रीभ्याम् स्त्रियाः
स्त्रियोः स्त्रियाम्
स्त्रियोः सं० हे स्त्रि
हे स्त्रियौ १अतिस्त्रिः
अतिस्त्रियौ ३अतिस्त्रिम्,अतिस्त्रियम् अतिस्त्रियौ अतिस्त्रिणा
अतिस्त्रिभ्याम् ५अतिस्त्रये
अतिस्त्रिभ्याम् अतिस्त्रेः
अतिस्त्रिभ्याम् अतिस्त्रेः
अतिस्त्रियोः ६अतिस्त्रौ
अतिस्त्रियोः सं०हे "अतिस्त्रे हे अतिस्त्रियौ 'लक्ष्मीः
लक्ष्म्यौ लक्ष्मीम्
लक्ष्म्यौ लक्ष्म्या
लक्ष्मीभ्याम् लक्ष्म्यै
लक्ष्मीभ्याम् लक्ष्म्याः
लक्ष्मीभ्याम्
२अतिस्त्रयः ४अतिस्त्रीन्,अतिस्त्रियः अतिस्त्रिभिः अतिस्त्रिभ्यः अतिस्त्रिभ्यः अतिस्त्रीणाम् अतिस्त्रिषु हे अतिस्त्रयः लक्ष्म्यः लक्ष्मीः लक्ष्मीभिः लक्ष्मीभ्यः लक्ष्मीभ्यः
अतिक्रान्ता स्त्री येन सः अतिस्त्रिः । एतच्छब्दस्य रूपाणि प्रत्यन्ते चतुष्टयशब्दस्य रूपाणां पश्चाद् वर्तन्ते A.B. | स्त्रीमतिक्रान्तो योऽसौ अतिस्त्रिः । गोश्चान्ते हुस्वोऽनंशिसमासेयो
बहुव्रीहौ [सि० २-४-९६] C.. २. अतिस्त्रिय: A.B.C.I ३. अत्र अमिकार शशि च गौरप्रधानेत्यादिना इस्वो न भवति अतिस्त्रीम् A.B.I ४. C. प्रतौ तु अतिस्त्रीम्, अतिस्त्रीः इति रूपे स्तः । ५. अतिस्त्रिये A.B.C.I ६. षष्ठ्याः सप्तम्याश्च डसि हुस्वो न भवति - अतिस्त्रियाम् A.B.I
C. प्रतौ अपि अतिस्त्रियाम् इति रूपं वर्तते । ७. अतिस्त्रि C.I
८. अतिस्त्रियः A.B.C. ! ९. A.B. प्रतौ एतच्छब्दस्य रूपाणि प्रत्यन्तेऽतिस्त्रिशब्दस्य रूपाणां पश्चाद् वर्तन्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org