________________
सप्टेम्बर २००९
३
प्रशामाम् प्रशान्सु हे प्रशामः
विशम्
प्रशामः
प्रशामोः प्रशामि
प्रशामोः सं०हे प्रशान्
हे प्रशामौ अथ शान्तः । 'विट, विड्
विशौ
विशौ विशा
विड्भ्याम् विशे
विड्भ्याम् विशः
विड्भ्याम् विशः
विशोः विशि
विशोः सं०हे विट, विड् हे विशौ एवं शब्दप्राश्-पथिप्राश् । ४अथ षान्तः । द्विट्, द्विड् द्विषौ० द्विड्भ्याम्० विट्वत् । अथ सान्तः । "उशना
उशनसौ उशनसम्
उशनसौ उशनसा
उशनोभ्याम् उशनसे
उशनोभ्याम्
विशः विशः विड्भिः विड्भ्यः विड्भ्यः विशाम् विट्सु हे विशः
उशनसः उशनसः उशनोभिः उशनोभ्यः
१. यज-सृज-मृज-राज-भ्राज-भ्रस्ज-व्रश्च [परिव्राजः शः षः, सि० २-१-८७] अनेन श् ष,
धुटस्तृतीयः [सि० २-१-७६] षकार ड्, वि [रामे वा सि० १-३-५१] ड् ट A.I हशषछान्तेजादीनां डः [२-३-४६ का०] डकार, A.I C. प्रतौ प्रथमायाः द्वितीयायाश्च
सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति । २. विड्सु, विड्त्सु, ड्नः सः त्सोऽश्चः [सि० १-३-१८] C.1 ३. C. प्रतौ नास्ति ।
४. 'अथ षान्तः द्विषः' इत्येव पाठोऽस्ति A.B.I ऋदुशनस्-पुरुदंशोऽनेहसश्च सेर्डाः [सि० १-४-८४] A.। उशनः पुरुदंशोऽनेहसां सावनन्तः [२-२-२२ का०] अन्तस्याऽन् A.I C. प्रतौ प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org