SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ ३ प्रशामाम् प्रशान्सु हे प्रशामः विशम् प्रशामः प्रशामोः प्रशामि प्रशामोः सं०हे प्रशान् हे प्रशामौ अथ शान्तः । 'विट, विड् विशौ विशौ विशा विड्भ्याम् विशे विड्भ्याम् विशः विड्भ्याम् विशः विशोः विशि विशोः सं०हे विट, विड् हे विशौ एवं शब्दप्राश्-पथिप्राश् । ४अथ षान्तः । द्विट्, द्विड् द्विषौ० द्विड्भ्याम्० विट्वत् । अथ सान्तः । "उशना उशनसौ उशनसम् उशनसौ उशनसा उशनोभ्याम् उशनसे उशनोभ्याम् विशः विशः विड्भिः विड्भ्यः विड्भ्यः विशाम् विट्सु हे विशः उशनसः उशनसः उशनोभिः उशनोभ्यः १. यज-सृज-मृज-राज-भ्राज-भ्रस्ज-व्रश्च [परिव्राजः शः षः, सि० २-१-८७] अनेन श् ष, धुटस्तृतीयः [सि० २-१-७६] षकार ड्, वि [रामे वा सि० १-३-५१] ड् ट A.I हशषछान्तेजादीनां डः [२-३-४६ का०] डकार, A.I C. प्रतौ प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति । २. विड्सु, विड्त्सु, ड्नः सः त्सोऽश्चः [सि० १-३-१८] C.1 ३. C. प्रतौ नास्ति । ४. 'अथ षान्तः द्विषः' इत्येव पाठोऽस्ति A.B.I ऋदुशनस्-पुरुदंशोऽनेहसश्च सेर्डाः [सि० १-४-८४] A.। उशनः पुरुदंशोऽनेहसां सावनन्तः [२-२-२२ का०] अन्तस्याऽन् A.I C. प्रतौ प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy