SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ४९ नद्योः ६धेनू धेनू धेनू: नद्यै नदीभ्याम् नदीभ्यः नद्याः नदीभ्याम् नदीभ्यः नद्याः नदीनाम् नद्याम् नद्योः नदीषु सं०हे नदि हे नद्यौ हे नद्यः एवं नारीमुख्याः । अथ उकारान्ताः । धेनुस्तनुरुडुःस्नायु: सरयुर्दद्रुरित्यपि । 'कर्णाम्बुः स्वम्बुरज्जू च उदन्ताः कथिताः स्त्रियाम् । धेनुः "धेनवः धेनुम् “धेन्वा धेनुभ्याम् धेनुभिः ९धेन्वै, धेनवे धेनुभ्याम् धेनुभ्यः धेन्वाः, धेनोः धेनुभ्याम् धेनुभ्यः धेन्वाः, धेनोः १०धेन्वोः धेनूनाम् धेन्वाम्, धेनौ धेन्वोः धेनुषु सं०हे धेनो हे धेनू हे धेनवः एवं तनुप्रभृतयः । १. नद्या ऐ आस् आस् आम् [२-१-४५ का०] A.I २. हुस्वनदीश्रद्धाभ्यः सिर्लोपम् [२-१-७१ का०], संबुद्धौ हुस्वः [२-१-४६ का०] A.I ३. पा० सरसु० C.। ४. द१० A.। ददु० B.I ५. कर्णाम्बुश्वम्बु० A.B.I कर्णाम्बुस्वम्बु० C.। ६. औकारः पूर्वम् [२-१-५१ का०] A.। ७. उ ओत् A.I ८. वमुवर्णः [१-२-९ का०] A.! ९. ह्रस्वश्च ङवति [२-२-५ का०] नदीवद्भावात्, नद्या ऐ आस् आस् आम् [२-१-४५ का०] ऐ आस् आस् आम् आदेश: A.I १०. वमुवर्णः [१-२-९ का०] A.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy