________________
अनुसन्धान ४९
नद्योः
६धेनू धेनू
धेनू:
नद्यै
नदीभ्याम् नदीभ्यः नद्याः नदीभ्याम्
नदीभ्यः नद्याः
नदीनाम् नद्याम् नद्योः
नदीषु सं०हे नदि हे नद्यौ
हे नद्यः एवं नारीमुख्याः । अथ उकारान्ताः ।
धेनुस्तनुरुडुःस्नायु: सरयुर्दद्रुरित्यपि । 'कर्णाम्बुः स्वम्बुरज्जू च उदन्ताः कथिताः स्त्रियाम् । धेनुः
"धेनवः धेनुम् “धेन्वा धेनुभ्याम्
धेनुभिः ९धेन्वै, धेनवे धेनुभ्याम्
धेनुभ्यः धेन्वाः, धेनोः धेनुभ्याम्
धेनुभ्यः धेन्वाः, धेनोः १०धेन्वोः
धेनूनाम् धेन्वाम्, धेनौ धेन्वोः
धेनुषु सं०हे धेनो हे धेनू
हे धेनवः एवं तनुप्रभृतयः । १. नद्या ऐ आस् आस् आम् [२-१-४५ का०] A.I २. हुस्वनदीश्रद्धाभ्यः सिर्लोपम् [२-१-७१ का०], संबुद्धौ हुस्वः [२-१-४६ का०] A.I ३. पा० सरसु० C.। ४. द१० A.। ददु० B.I ५. कर्णाम्बुश्वम्बु० A.B.I कर्णाम्बुस्वम्बु० C.। ६. औकारः पूर्वम् [२-१-५१ का०] A.। ७. उ ओत् A.I ८. वमुवर्णः [१-२-९ का०] A.! ९. ह्रस्वश्च ङवति [२-२-५ का०] नदीवद्भावात्, नद्या ऐ आस् आस् आम् [२-१-४५
का०] ऐ आस् आस् आम् आदेश: A.I १०. वमुवर्णः [१-२-९ का०] A.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org