SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ लः । मन्यनि यणि स्त्रयुक्ता इत्यनेन स्त्रीलिङ्गार्थः । कवेर्भाव: कविता, भावे त्व-तल् [सि० ७-१-५५] । व: । उत और्विति व्यञ्जनेऽद्वे: [ सि० ४-३-५९] इत्यादिविशेषणार्थः । यथा-युक्- मिश्रणे, तिवि यौति । क (श) कार: क्यः शिति [ सि० ३-४-७०] इत्यादिविशेषणार्थः । यथा - क्रियते इति क्रिया । कृगः शच्चाष: (श च वा ) [ सि० ५-३-१००] । षः । षितोऽङ् [सि० ५-३ - १०७] इत्यत्र विशेषणार्थः । यथाक्षमौषि - सहने, क्षमणं, क्षमा । स: । नामासिद्य ( म सिदय्) व्यञ्जने [ सि० १ - १ - २१] इत्यत्र पदत्वार्थः । यथा- भवतोऽपत्यं भवदीयः, भवतोरिकणीयसौ [ सि० ६-३-३०] । हो नास्ति । धातुपारायणावचूरिः समाप्ता । श्रीहेमचन्द्रसूरिव्याकरणनिवेशितानां धातूनां प्रत्ययानां चाऽनुबन्धफलं लिलिखानम् । ॥ छ ॥ श्री ॥ ९७ आवरणचित्र विषे पेथापुर (महेसाणा ) गामना 'बावन जिनालय' स्वरूप प्राचीन जिनमन्दिरमां विराजती आ जिनप्रतिमा छे, जे परम्पराथी अजितनाथ - प्रतिमा ( बीजा जैन तीर्थङ्कर) तरीके जाणीती छे. कायोत्सर्ग (ध्यानस्थ) मुद्रामां रहेली आ प्रतिमानी विलक्षणता ए छे के तेना बन्ने हाथोमां माळा तथा कमण्डलु देखाय छे. सामान्यतः ध्यानस्थ के पद्मासनस्थ कोई पण प्रकारनी जिनप्रतिमाना हाथोमां आवी कोई ज वस्तु होती के मूकाती नथी. आ दृष्टिए आ एक प्रतिमा गणाय. जोके प्रतिमानी पाटली परनो लेख हशे तो पण अत्यारे घसाई घसाईने अदृश्य छे. परन्तु आ प्रतिमा तीर्थङ्करनी प्रतिमा न होय, पण कोईक साधक मुनिनी प्रतिमा हशे, एवी सम्भावना तथ्यनी वधु निकट जणाय छे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy