________________
जून २००९
४२
यं दर्पकरूपा मधुरसकूपाः शश्वद् भूपाः सेवन्ते, यं नामं नामं सदा प्रकामं पूरितकामं देवं ते । भास्वद्वेषा सुषमारेखा दृप्यल्लेखा विश्वगुरुं, तं वारम्वारं सेवे स्फारं सच्छ्रीकारं कुशलगुरुम् ।।२।। येन च घनदावं प्रज्वलदावं संभृतभावं पुरं कृतं, यन्निशितं शस्त्रं मृदुशतपत्रं पत्त्रीपत्रं विषममृतम् । धरणीगमनानां त्वद्ध्यानानान्तरमानानां साधुगुरुं, तं वारम्वारं सेवे स्फारं सच्छ्रीकारं कुशलगुरुम् ।।३।। यस्मै भूहरये दीप्त्या हरये भयगजहरये भवतु नमः, कामितफलकā दमरविहर्के जगतो भत्रे पुनर्नमः । श्रीकरणप्रभवे मुनिताप्रभवे विभुताविभवे सफलतलं, तं वारम्वारं सेवे स्फारं सच्छ्रीकारं कुशलगुरुम् ॥४॥ यस्माद् गुरुनाम्नो बहुगुणधाम्नस्तव गुणदाम्नो नुः परमानेशुः सपायाः सदान्तराया दुःखनिकाया गतभ्रमात् । स भवति श्रेयो यस्माच्छ्रेयो बहुलप्रेयो धर्मगुरुं, तं वारम्वारं सेवे स्फारं सच्छीकारं कुशलगुरुम् ।।५।। यस्य श्रीस्तूपाः पूता यूपा इव सद्रूपा भुवनतले, सत्केतूत्तुंगा लसत्सुरंगा नानाभंगा सन्त्यखिले । चन्दनघनसाराद्याश्रितसारा गन्धोदाराः शान्तगुरुं, तं वारम्वार सेवे स्फारं सच्छीकारं कुशलगुरुम् ॥६॥ यस्मिन् मार्तण्डे तेजश्चण्डे भारतखण्डे सामुदिते, तम इव न व्याधि क्वेव दुराधि: स्वान्तसमाधि: स्यात् प्रीते । न च बन्दी रोगा न च दुर्योगा भासुरभोगा भूमितरुं, तं वारम्वार सेवे स्फारं सच्छ्रीकारं कुशलगुरुम् ॥७॥ करुणारससागर ! नूतननागर ! जनकृतजागर ! शुभशालिन् !, देवेष्टं पूरय दुःखं दूरय शāथूरय मुनिमालिन् !!
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org