________________
३०
अनुसन्धान ४६
आगलि आगळ, अग्रस्थाने, समक्ष, पहेलां, हवे पछी (सं. अग्र + ल)
[ अग्रे, पुरः ] [पाश्चात्त्यः ]
[सदृक् ]
समान
ना जेवुं, सरखुं.
[अतिसउल] (?)
तादृक्षः = तेना जेवुं, आबेहूब
[तादृश: ]
अनेसउ = अनोखो (सं. अन्यादृशः ) [ अन्यसदृक्, अन्यसदृशः, अन्यसदृक्षः]
[ त्वादृश: ]
तूं सरीखऊ तारा जेवो मूं सरीखउ = मारा जेवो
तुम्ह सरीखउ
अम्ह सरीखउ
अरहउ
परहउ
पच्छिलिउ पाछलो, पाछळनो (सं. पश्च > पच्छ+ल)
सरीखउ ना जेवो, सरखो (सं. सदृक्ष :)
=
= -
=
-
--
=
= तमारा जेवो
अमारा जेवो
नजीक, अहीं, आगळ, आम (सं. आरात् )
दूर, तहीं, पाछळ, पछी तेम (सं. परात् / परस्मिन्) (टि. जूनी गुज. मां 'अरहउ - परहउ' अने अर्वा गुज. मां 'अरुपर' एम सामासिक शब्दप्रयोग वधु प्रचलित छे. जेनो अहींतहीं, आमतेम, नजीकदूर, आगळपाछळ एवा अर्थसंदर्भे वपराश छे. 'ओरूं' नजीक ए शब्द साथे अरहउ > अरुनुं उच्चारसाम्य जोई शकाशे.)
1
पारवलि (?) पार पामेलो, पारंगत, भणेलो (?) सर्वतो = सर्व प्रकारे, बधी बाजुए, चोतरफ (सं. सर्वत: )
=
=
समन्तात् = सर्वत्र
उगउमुगउ = ऊगोमूगो
Jain Education International
झलझांखसउं = भळभांखळु, मळसकुं
[मादृश: ] [ युष्मादृश: ]
[अवाङ्मुकः]
(टि. वर्तमानमां आवो शब्दप्रयोग प्रचलित नथी. 'म.गु.श. 'ना सम्पादक आ शब्दने द्विरुक्त प्रयोग गणे छे. अहीं अपायेलो संस्कृत पर्याय व्युत्पत्ति तरीके अस्वीकार्य छे.)
For Private & Personal Use Only
[ अस्मादृश: ]
[अर्वाक् ]
[पराक् ]
[पठित: ] [विश्वक्]
[ समन्ततः ]
[चलद्ध्वाङ्क्षम् ]
, www.jainelibrary.org