SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ डिसेम्बर २००८ १७ सम्मुख्यं योद्धमायान्ती, दृष्ट्वोदयनवाहिनीम् । तं गजं वालयित्वाऽगु-रवन्तीं ते निषादिनः ॥६२॥ ततः प्रयाणकाकाक्षी, प्रद्योतः कुलमन्त्रिभिः । युक्तिपूर्वमिति प्रोचे, स्वस्वामिहितकाङ्क्षिभिः ॥६३॥ वराय यस्मै कस्मैचिद्, दीयते कन्यिका ध्रुवम् । तत्समो वत्सराजेन, भावी कोऽस्यों वरः परः ? ॥६४॥ पूर्यतां यात्रया तत्ते, मान्यतां स वरो वरः । स एव तव कन्याया, यत्कौमारहरोऽजनि ॥६५।। तैरेवं बोधितो वत्स-राजाय प्रजिघाय सः । राजा जामातृभावार्ह-मनर्धं वसुसञ्चयम् ॥६६॥ वरेण तेन तैरेन्यै-रपि दत्तैस्त्रिभिर्नृपात् । स्वं क्रमान्मोचयाञ्चक्रे, मतियोगादथाऽभयः ॥६७॥ तमुवाचाऽभयो राजं-स्त्वया निन्ये छलादहम् । दिवा रटन्तं पूर्मध्ये, त्वां तु नेष्याम्यसावहम् ॥६८|| ततो राजकुमारोऽगा-निजं राजगृहं पुरम् । कथमप्यवतस्थे च, कञ्चित् कालं महामतिः ॥६९॥ सुरूपैगणिकायुग्म-युतो वाणिजवेषभृत् । अवन्त्यां सोऽगमद् मार्गा-सन्नं च गृहमग्रहीत् ॥७०॥ हस्तिस्थितो गवाक्षस्थे, प्रद्योतः प्रेक्षते स्म ते । प्रद्योतमेते अपि तं, सविलासमपश्यताम् ॥७॥ अनुरक्तो नृपः प्रैषी-दन्तिके दूतिकां तयोः । कुपिताभ्यामियं ताभ्यां, वधूभ्यामपहस्तिता ॥७२।। अनुनेतुमिमे दूती, द्वितीयेऽप्यह्नि साऽगमत् । ताभ्यां तत्र दिने स्वल्प-कोपाभ्यां मानिता मनाक् ॥७३।। अनिर्विण्णा तृतीयेऽपि, दिने साऽर्थयते स्म ते । ताभ्यामूचे सदाचारो, भ्राता नौ बिभिय(व)स्ततः ।।७४।। सप्तमेऽह्नि समायाते, यातेऽमुष्मिंस्ततो बहिः । इहाऽभ्येतु नृपो युक्तं, ततः सङ्गो भविष्यति ॥७५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520546
Book TitleAnusandhan 2008 12 SrNo 46
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy