SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ४६ स्वस्रा सुषेणाभिधया नृपस्य, दत्तां स्वकन्यां परिणीय धन्याम् । नृपात्मजोऽयं पतियोगजातं, मातुः प्रमोद द्विगुणीचकार ॥४०॥ न तज्जयन्तेन हरिन शेषो, भद्रेण यन्मध्यमलोकपालः । सुतेन संसाधयति स्म कार्य, स तेन११ दुःसाद्य(ध्य)मपि क्षणेन ॥४१॥ प्रद्योताद्याः क्षितीन्द्राः कति कति न तदा सन्ति शक्तित्रयाढ्या स्तेषु श्लाघां बुधेभ्यः कलयति पुरत:१२ श्रेणिकस्त्वेक एषः । पुत्रो मन्त्री च यस्याऽगणनगुणनिधिर्भक्तिशक्तिप्रधानो, धत्ते राज्यस्य भारं मतिविभवभराक्रान्तभूपालचक्रः ॥४२॥ [स्रग्धरा] दातारं यमुपास्य याचकचमूर्नान्यं वदाऽन्यं गता, यस्य न्यायविनाकृतो नयनिधेः पुत्रोऽप्यमित्रोपमः१३ । वैरिश्रीजयसङ्गमेन सततं बि[वि] भ्राजमानस्त्रिधा, वीरश्रेणिशिरोमणिविजयते श्रीश्रेणिकः क्षमापतिः ॥४३॥ [शार्दूल०] ॥ इत्यभयाभ्युदयनाम्नि महाकाव्ये प्रथमः सर्गः ॥छ। ग्र. ६९ अ. १८ ऐं नमः [द्वितीयः सर्गः] इतश्च श्रीविशालाऽस्ति, वैशालीति पुरीवरा । तत्र चेटीकृताऽऽराति-नृपश्चेटक इत्यभूत् ॥१॥ [अनुष्टुप्] तत्सुतां चेल्लणाभिख्या-मानीतामपहत्य सः । उषामिवाऽनिरुद्धः श्री-श्रेणिकः परिणीतवान् ॥२॥ भोगांस्तस्या समं भेजे, राजा सोऽथ यथारुचि । राज्यभारं समारोप्य, पुत्रे मन्त्रिणि चाऽभये ॥३॥ कपटश्राविकीभूयाऽभयः१५ पण्यस्त्रियैकया । धृत्वाऽऽनीतो विशालायां, प्रद्योतस्य निदेशतः ॥४॥ तदा चाऽवन्तिनाथेन, चेतसीति विचिन्तितम् । सुता वासवदत्ता मे, याऽस्त्यङ्गारवतीभवा ||५|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520546
Book TitleAnusandhan 2008 12 SrNo 46
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy