________________
जून २००८
जिणवयणभाविएण सत्थत्थसमग्गपारगेणं पि । भवभमणभीरुगेणं सुहसंसरिंग पवन्नेणं ॥ ३६ ।। अवगयपरमत्थेणं निच्चं सुहझाणज्झायगेण मए । तहवि गयं चिय अपहे मणमेयं ही ! कहं दिटुं ? ।। ३७ ।। जह लद्धलक्खचोरो हरमाणो नेव नज्जए दविणं । तहवि गयं चिय दीसइ मणंपि एवं, कहं होमि? ॥ ३८ ॥ हुं दुक्करेवि मग्गे एगो एत्थेव अस्थि हु उवाओ। खणमेत्तं पि न दिज्जइ जइ मणपसरो पमायस्स ॥ ३९ ॥ परमत्थं जाणंतो दंसियमग्गे सयावि वढ्तो । जइ खलइ कोइ कहमवि सरणं भवियव्वया तत्थ ।। ४० ॥ केत्तियमेत्तं बहुसो मणनिग्गहकारणं पयंपेमि । धन्नाण एत्तियं पि हु जायइ चिंतामणिसमाणं ।। ४१ ॥ गुरुकम्माणं एयं पुणरवि जाणावियंपि किर कहवि । पत्तंपि वरनिहाणं वियलियपुन्नस्स व न ठाइ ॥ ४२ ॥ पइदियहं जइ एवं ज्झाएमी तुह जिणिंद ! आणाए । तो जयथुयपाए पउमनाहं बीहेमि भवरन्ने ।। ४३ ।। सद्धासंवेमजुओ मणनिग्गहभावणं इमं जीवो। झायंतो निव्विग्घं कल्लाणपरंपरं लहइ ।। ४४ ।।
॥ छ । मनोनिग्रहभावनाकुलकं समाप्तं ।।
OG
(१७) गुरुभक्तिमहिमा कुलक नमिउं गुरु-पय-पउमं धम्माइरियस्स निययसीसेहिं । जइ बहुमाणो जुज्जइ काउमहं तह पयंपेमि ॥ १ ॥ गुरुणो नाणाइजुया महणिज्जा सयलभुवणमज्झमि । किं पुण नियसीसाणं आसन्नुवयारहेऊहिं ॥ २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org