________________
+
४८
अतस्त्वामेवोच्चैर्गुणगण ! नयामि स्तुतिपथं, वचोभिर्वाग्देवीवदनकमलामोदमधुरैः २० ॥ ११ ॥ हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननी २९, यथेच्छं कर्णाभ्यां तव गिरमथापीय मधुराम् । यथा मोदं धत्ते मनसि निभृतं नाम न तथा, सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरि (र) णीम् २ ॥ १२ ॥ त्वदन्यः पाणिभ्यामभयवरदो दैवतगणो २३, न कोऽपि त्वं वाचा जगदखिलमाह्लादयसि च । भवज्वालाजालाकलितवपुषामीश ! मनुजां, दयार्द्रा दृष्टिस्ते शिशिरमुपचारं रचयति २४ ॥ १३ ॥ विसा (शा) ला कल्याणी स्फुटरुधिरैबोधा कुवलयै २५ निरौपम्या दृष्टिर्निपतति जने पुण्यवति ते । भवद्भक्त्यासक्ते सुरमहितसम्यक्त्वसुभगे,
ददाने दीनेभ्यः श्रियमनिशमाशा (शां) नु सदृशीम्६ ॥ १४ ॥ विपद्यन्ते विश्वे विधि - शतमखाद्या दिविषद
२७
स्तदा सद्यः पातिन्यहह ! ममता का निजतनौ ? प्रमादं हित्वाऽतः स्तुतिपथममुं नाम नय भोः !, कवीन्द्राणां चेत:कमलवनबालातपरुचिम् ॥ १५ ॥
श्रीसंघहर्षसुविनेयकधर्मसिंह पादारविन्दमधुलिण्मुनिरत्नसिंहः ।
शैलात्मजास्तवपदद्वयसन्निबद्धं,
स्तोत्रं चकार परमं परमेश्वरस्य ॥ १६ ॥
मार्च २००८
॥ इति श्रीसौन्दर्यलहरीपदद्वयनिबद्धसमस्यया " आनन्दलहरी" नाम श्रीजिनपतिस्तुतिः समासमासेति मङ्गलमालिकाः प्रथयन्तु ॥ श्री जनप्रसा[T]त् ॥ श्रीः ॥
(२०) श्लो. १७, पं. ४ । (२१) श्लो. ५, पं. १ । (२२) श्लो. २८, पं. १ । (२३) श्लो. ४, पं. १ । (२४) श्लो. ३९, पं. ४ । १. 'दयार्द्रा या दृष्टिः' इति मु. प्रतौ । (२५) श्लो. ४९, पं. १ । २. रुचिरयोध्या० इति मु.प्रतौ । (२६) श्लो. ९०, पं. १ । (२७) श्लो. २८, पं. २ । (२८) श्लो. १६, पं. १ |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org