SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ मार्च २००८ श्रीमज्जेिश्वरगुणग्रहणप्रसक्तः, स्तोत्रं चकार रुचिरं चिरभक्तियुक्तः ॥ ८ ॥ ॥ इति श्रीसर्वजीनस्तोत्रम् ॥ आनन्दलहरी चिदानन्दं नत्वा विशदविधिनाऽऽनन्दलहरी सुधाधारासाराममरपदविश्राणनफलाम् । ब्रुवे पादं पूर्वं चरममय सौन्दर्यलहरीस्तवादासाद्योच्चैर्जिनपदगुणग्रामरुचिराम् ॥ १ ॥ तनीयांसं पांसुं तव चरणपङ्केहभवं, ललाटे ये भक्तिप्रणतिवशतः साधु ददते । लभन्ते ते भव्या जनव(वि)दितजैनेन्द्रपदवीं, मुकुन्दब्रह्मेन्द्रस्फुटमुकुटनीराजितपदाम् ॥ २ ॥ समुन्मीलत्संवित्कमलमकरन्दैकरसिकं,३ । प्रभो ! प्राणायामप्रभृतिभिरुपायैनिजहदि । सनाध्यानासक्तिस्तिमितनयनास्त्वामवितथं, महान्तः पश्यन्तो दधति परमाहलादलहरीम् ॥ ३ ॥ शिवं(व:) शक्तिः कामः क्षितिरथ रविः शीतकिरणः५, सुखं सत्त्व तत्त्वं त्वमसि मम माहात्म्यमतुलम् ! कृपासिन्धोस्ते तच्चरणपरिचर्याप्रवणधी - भवानि ! त्वद्दासे मयि वितर दृष्टि सकरुणाम् ॥ ४ ॥ दृशा द्राधीयस्या ह्यविदलितनीलाम्बुजरुचा", सुचारुश्रीमत्त्वद्वदनकमलालोकनपरः । टि. श्लोकक्रम तथा पाठांतरोनी नोंध अमे वि. के. सुब्रमण्यम द्वारा सम्पादित सौन्दर्यलहरी ग्रन्थमांथी करी छे. (१) श्लोक.२, पं.१ । (२) श्लो. २२, पं. ४ । (३) श्लो. ३८, पं. १ । (४) श्लो. २१, पं. ४ । (५) श्लो. ३२, पं. ४ । (६) श्लो. २२, पं. १ । (७) श्लो. ५७, पं. १ । १. 'लोत्पल०' इति मु.पुस्तके पाठो दृश्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520543
Book TitleAnusandhan 2008 03 SrNo 43
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages88
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy