SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ३८ यो विश्वकर्मपरिकर्मभिरात्मदेह प्रासादमादरपरः स्थिरमादधाति । स श्रीसमुच्चयमनिन्द्यमगण्यपुण्य-प्रागल्भ्यलभ्यमधिगच्छति नित्यमेव ध्यानानि चतुरशीति ध्येयरूपाणि संख्यया । सप्ततिद्वधिका नाड्यः सहस्रा वपुषि स्थिताः इमा मुख्या दश प्रोक्ताः प्राणादिवायवो दश । नव मन्त्राख्यचक्राणि चान्द्रयः कलाश्च षोडश कला द्वादश तिग्मांशोः पञ्चभूतस्य साम्यता । ब्रह्माण्डाचरणे सिद्धि र्मुक्तिर्मोक्षपदे क़मात् उक्तं समुच्चयेनेदं शास्त्रे समुच्चयाभिधे । ज्ञेयं सदा सदाचारै र्ज्ञानविज्ञानसिद्धये इतिश्री आनन्दसमुच्चयाभिधानं श्रीयोगशास्त्रं समाप्तम् ॥ श्रीः ॥ शुभं भवतु ॥ - इत्यानन्दसमुच्चयः समाप्तः ॥ Jain Education International - मार्च २००८ परपुंसि रता नारी भर्तारमनुवर्तते । एवं तत्त्वरतो योगी संसारमनुवर्तते ॥ ४१ ॥ २७६ For Private & Personal Use Only ॥ १ ॥ २७७ ॥ २ ॥ २७८ तावद् भ्रमति नावार्थी यावत् पारं न गच्छति । सम्प्राप्ते तु परे पारे नावया किं प्रयोजनम् ? एवं शास्त्रादावपि ॥ चले चित्ते वनं ( धनं) लोक: स्थिरे चित्ते वनं जनः । परमात्मनि विज्ञाते मनो नौकूपकाकवत् ॥ ३ ॥ २७९ ॥ ४ ॥ २८० ॥ १ ॥ ॥ २ ॥ ॥ १ ॥ www.jainelibrary.org
SR No.520543
Book TitleAnusandhan 2008 03 SrNo 43
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages88
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy