________________
३८
यो विश्वकर्मपरिकर्मभिरात्मदेह
प्रासादमादरपरः स्थिरमादधाति । स श्रीसमुच्चयमनिन्द्यमगण्यपुण्य-प्रागल्भ्यलभ्यमधिगच्छति नित्यमेव
ध्यानानि चतुरशीति ध्येयरूपाणि संख्यया । सप्ततिद्वधिका नाड्यः सहस्रा वपुषि स्थिताः इमा मुख्या दश प्रोक्ताः प्राणादिवायवो दश । नव मन्त्राख्यचक्राणि चान्द्रयः कलाश्च षोडश कला द्वादश तिग्मांशोः पञ्चभूतस्य साम्यता । ब्रह्माण्डाचरणे सिद्धि र्मुक्तिर्मोक्षपदे क़मात् उक्तं समुच्चयेनेदं शास्त्रे समुच्चयाभिधे । ज्ञेयं सदा सदाचारै र्ज्ञानविज्ञानसिद्धये
इतिश्री आनन्दसमुच्चयाभिधानं श्रीयोगशास्त्रं समाप्तम् ॥ श्रीः ॥ शुभं भवतु ॥
-
इत्यानन्दसमुच्चयः समाप्तः ॥
Jain Education International
- मार्च २००८
परपुंसि रता नारी भर्तारमनुवर्तते । एवं तत्त्वरतो योगी संसारमनुवर्तते
॥ ४१ ॥ २७६
For Private & Personal Use Only
॥ १ ॥ २७७
॥ २ ॥ २७८
तावद् भ्रमति नावार्थी यावत् पारं न गच्छति । सम्प्राप्ते तु परे पारे नावया किं प्रयोजनम् ? एवं शास्त्रादावपि ॥
चले चित्ते वनं ( धनं) लोक: स्थिरे चित्ते वनं जनः । परमात्मनि विज्ञाते मनो नौकूपकाकवत्
॥ ३ ॥ २७९
॥ ४ ॥ २८०
॥ १ ॥
॥ २ ॥
॥ १ ॥
www.jainelibrary.org