________________
डिसेम्बर २००७
तत्कर्मताभावात् कर्मणोपि कारकत्वात् अतत्स्वभावस्य च कारकत्त्वासंभवादिति भावनीयं' । ए एकांतनुं आश्रयण ते अजुक्त छै । संसारीने ज सिद्धपणुं होई अन्यनें न होइं । अबद्धनें तात्विकी मुक्ति न होइ, बंधनें अभावें शब्दार्थरहित छे । प्रवाहे अनादिमांन बंध , अतितकाल सरखो छ । अतितकाल पण प्रवाहें अनादिमंत छे । अबंधने बंधन छतें प्रथम मुक्तिनो अभाव होइ, पनबंधना प्रसंग थकी । अबंधत्व हेतुयें करी अबंध (अबद्ध) अने मुक्तनें विषई विसेष नथी। जीव कर्मनो अनादि-जोग छे तो पण तेनो विजोग अविरुद्ध ज छे, कंचन पाषांणने दृष्टांतें । लोकनें विर्षे तेम देखीइं छै ।
न दिदिक्खा अकरणस्स । न यादिळूमि एसा । न सहजाए निवित्ती। न निवित्तीए आयट्ठाणं । न य अण्णहा तस्सेसा । न भव्वत्ततुल्ला नाएणं । न केवलजीवरूवमेअं । न भाविजोगाविक्खाए तुल्लत्तं, तदा केवलत्तेण सयाऽविसेसाओ । तहासहावकप्पणमपमाणमेव । एसेव दो सो परिकप्पिआए । परिणामभेआ बंधाइभेओत्ति साहू, सव्वनयविसुद्धीए निरूवचरिउभयभावेणं । न अप्पभूअं कम्मं । न परिकप्पिअमेअं। न एवं भवाइभे[ओ]। न हेउफलभावो । तस्स तहासहावकप्पणमजुत्तं । निराहाराऽन्नयकओ निओगेणं । तस्सेव तहाभावे जुत्तमेअं । सुहुममट्ठपयमेअं। विचिंतिअव्वं महापण्णाएत्ति ।।
इंद्रियरहितने दिदृक्षा कहतां जोवानी इच्छा होयें नही । अद्रिष्टनें विर्षे दिदृक्षा होई नही । साथै उपनी जे दिदृक्षा ते निवृत्ति होइं नहीं । चेतन्यनी परें दिदृक्षानी निवृत्ति छतें आत्माने स्थानक नही, ते तेथी अव्यतिरेकपणा माटें । व्यतिरेकें आत्मानी दिदृक्षा न होई । भव्यत्वनें तुल्य दिदृक्षा नथी, न्यायें करी। केवलजीवरूप भव्यत्वपणुं नथी, अने दिदृक्षा तो केवलजीवरूप छ। भावी योगनी अपेक्षाइं महदादिभावें दिदृक्षानें भव्यत्व साथे तुल्यपणु नथी, भावी योगनें अभावै तिवारें केवलपणा संघातें सदा अविसेस छे । तथा सांसिद्धिकपणा करी ते थकी उपरे पण दिदृक्षानी आपत्ति छइं, कैवल्यनें अविसेचे । दिदृक्षाना भाव-अभाव स्वभाव, कल्पq ते अप्रमाण ज छे । आत्माथी तेने भेदनी आपत्ति होइं ते माटें । एहज प्रमाणाभावलक्षण दोष परिकल्पित दिदृक्षा मांने छत्ते, अनें आत्माना परिणामभेद थकी बंधमोक्षादिकनो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org