SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-४१ से परो = स परो गृहस्थः - ते पर जे मांस देनार गृहस्थ जन, से = तस्य - ते साधुने, एवं वदंतस्स = एवं वदमानस्य - प्रथम जनावेली रीतें केहनारा साधुना, अंतो अभिहट्ट = अन्तरभिहत्य - समीपें आवीनें, बहुअट्ठियं मंसं परिभाएत्ता = बह्वस्थिकं मांसं धर्मद्वेषादिभावेन साधुदानाय परिभाज्य - घणा हाडवाला मांस प्रतें साधुना धर्म उपर द्वेष परिणामादिकें करीने, णिहट्ट = निहत्य - बलात्कारे करी, पडिग्गहगंसि = काष्टच्छविकादौ - लाकडानी काचली प्रमुखमा, दलएज्जा = दद्यात् - देवा मांडे, तहप्पगारं = पडिगाहगं = तथाप्रकारकं प्रतिग्राह्यं - तेवा प्रकारना ग्राह्य पदार्थनें, "परहत्थंसि वा परपायंसि वा अफासुयं अणेसणिज्जं लाभे संते जाव नो पडिगाहेज्जा" । परहत्थंसि = गृहस्थहस्तस्थं - घरना धनीना हाथमा रह्यो, वा - अथवा, परपायंसि = गृहिभाजनस्थं - घरधनीना भाजनमा रह्यो ज, अफासुयं = तद्गतास्थ्यादित्यागेनाऽन्यजीवहिंसाहेतुकं - ते माहिला हाडकादिक नाखवाथी अनेरा कीडी-कुंथु प्रमुख जीवोंनी हिंसा- कारण छे माटे, अणेसणिज्जं = ईप्सितप्रयोजनायामनेषणीयं - पोतानी इच्छित कार्यनी सिद्धिमा नहि इच्छवा लायक, लाभे संते = लब्धे सति - मिलते छतें पण, णो पडिगाहेज्जा = न प्रतिगृह्णीयात् - न लेयसे, आहच्च पडिगाहिए सिया = स पूर्वोक्तोऽयोग्यमांस (तत् पूर्वोक्तमयोग्यमांसम्) आहत्य गृहीतः स्यात् - ते प्रथम कहेलो अजोग मांस सहसात्कारें नाखी देवाथी लेवाय गयो होय तो, तन्नो हित्ति वएज्जा = साधु देनारने हा धिक ए प्रकारे न कहे - क्रोधरूप छे माटे, णो अणिहि त्ति वएज्जा = हे अजाण - एम पण न कहे, से तमायाय = ते साधु ते मांस लेईने, एगंतमवक्कमेज्जा = एकांत प्रदेशे जाय, अहे = नीचे घनी उंडान सूधी दग्ध थयेली एवी, आरामंति वा = वननी भूमि, उवस्सयंसि वा = कोई मकाननी भूमि जेमां, अप्पंडए = कीडी प्रमुखना इंडा न होय, जाव संताणए = यावत् शब्दथी बीजअंकुरा-घास-उदेहि-जीवातना दर-पाणी-करोलीया जाल प्रमुख न होय तिहां, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520541
Book TitleAnusandhan 2007 10 SrNo 41
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages70
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy