________________
जुलाई - २००७
वाचक ज्ञानप्रमोद के शिष्य विशालकीर्ति व्याकरण के प्रौढ़ विद्वान् थे । इनका विरुद सरस्वती था और ईडर की राज्य सभा में इन्होंने जय प्राप्त की थी। इनकी प्रक्रिया कौमुदी टीका और सारस्वत व्याकरण टीका प्राप्त है ।
कोट्टदुर्गमण्डन आदिनाथ-स्तोत्रम्
विश्वप्रभुं प्रणतनाकिकिरीटरत्नघृष्टांह्निपीठमसुमत्सु कृपाप्रयत्नम् । चेतस्समीहितसुरद्रुमतार्घ्यसेवं, भक्त्या स्तवीमि सुतरां जिनमादिदेवम् ॥ १॥
श्रीनाभिभूपकुलपुष्करपद्मिनीपं, लोकत्रयीसकलभावविभासदीपम् । तत्त्वाप्तये भजत भव्यजनाः ! कृतार्थं, प्रोद्यच्छरच्छशिमुखं च युगादिनाथम् ॥२॥
प्रह्वाङ्गिसङ्गकरुणोपकृतौ गरिष्ठः, प्रोद्दामकामकरितुङ्गमृगारिरिष्टः ।
सत्कोमलक्रमणसंवृतवामपद्मः,
पायात् स वः प्रथमतीर्थकरोऽर्थसद्मः || ३॥
Jain Education International
स्फूर्जद्धरिप्रभृतिदेवविलक्षणोरुनानाचरित्रसुचमत्कृतविष्टपोरुम् । भक्ताङ्गिनिर्मितमनोज्ञकुनाभिजात:,
स श्रीप्रदोऽस्तु भविनां किल दत्तसातः ||४||
आनम्रदानवसुरेश्वरचञ्चरीक
श्रेण्या निषेवितमनारतमस्तपङ्क ! | पद्माश्रयं भविनृणां ननु मानसं ते पादाम्बुजं समभिनन्दतु पूतकान्ते ! ॥५॥
For Private & Personal Use Only
३५
www.jainelibrary.org