________________
३२
अनुसन्धान-४०
१९. फलिष्यताऽनेन ।
२०. सन्तापनोपैति । २१. फलोदये ।
२२. न भवेत् परभाग्याय । २३. परोल१० ।
२४. सवोऽन्यदा । २५. ०प्रभु- AI
२६. ०राम्लस्य A । २७. निबन्धनात् ।
२८. नेनत्ववस्यति । २९. व्यवसायं प्रयासाय ।
३०. ध्रुवमस्था० । ३१. शेषापुष्पं ।
३२. जात्यातिभास्वरे । ३३. हृदयङ्गमसङ्गमाः इत्यप्यन्वयः स्यात् गम-सङ्गमा इति ज्ञानसंयोगा इत्यर्थः ।
(सम्पादकः ।) ३४. ०मालिह्य दो० । ३५. ... लोके, अम्भोधि केन गम्यते A । ३६. स्यादप्यलौकिक: A ।
३७. हारसृजः (हारः स्त्रजः) । ३८. ०पक्रम० AI
३९. काञ्चना० । ४०. भजन्ते के० ।
४१. परालक्षे० । ४२. घनीयन्ति AL
४३. किमु । ४४.. ०ऽपि निःक्वणः ।
४५. ध्यानं कार्ये बको० A I ४६. भ्रामयेद् ।
४७. स्नात्वा । . ४८. ०कारपुरःसरम् ।
४९. एकं मायासुतं पश्य । ५०. बलवान्नव० ।
५१. ०भषणं वीक्ष्य । ५२. न कल० ।
५३. हस्तिनः सुबिभू० । ५४. पश्य इत्यनेन सह वृद्धिमती शिखा इति पदं प्रथमान्तं सुष्ठु भासते ।
सम्पादकः।
C/o. २०३/B, एकता एवन्यु
बेरेज रोड, वासणा,
अमदावाद-७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org