________________
86
काचित्पत्रममत्रमत्र मदनव्यापारवारः स्फुरत्
प्रीतिस्फातिकरं करेण सहसोन्मुद्र प्रियप्रेषितम् । अत्यौत्सुक्यभरं दधत्यपि पतिप्रीत्याथ तद्वाचने,
सैकाकिन्यपि तत्तथैव सुचिरं संवृत्य तस्थौ कथम् ||६०|| पत्रं विलोक्य प्रियमुक्तमेषा, यावत्प्रवृत्ता खलु वाचनाय । तावज्जलं नेत्रयुगात्प्रभूतं, प्रवृत्तमेतेन न वाचितं तत् ॥ ६१ ॥ कश्चित् स्वकान्ताकरकुड्मलस्थं, मुक्ताफलानां निकरं निरीक्ष्य । प्रीतस्तम[त्तुं स समुत्सुकोऽभूत् किं कारणं तद्वद कोविदाऽऽशु ॥६२॥
सुरक्तकान्ताकरकोरकस्थं', सद्दाडिमीबीजचयं विचिन्त्य ।
मुक्ताफलानामपि राशिमासी- ज्जग्धुं समासक्तमनाः स नाऽऽशु ॥६३॥ काचिदम्भोजमादाय प्रातः सौरभ्यसुन्दरम् ।
सादरं सदरा साऽथो कथ तदजहात् करात् ॥६४॥
निशि यदा ननु सङ्कुचितं कजं, सपदि तत्र गतोऽन्तरलिस्तदा । उषसि तन्निगृहीतमिदं तया श्रुतखं च ततो मुमुचेत् ॥६५॥ पत्रं मषी लेखनिका प्रदीपः साऽप्यप्रमत्ता रमणे रताऽपि ।
अनुसन्धान ३९
,
एवं समग्रे मिलितेऽपि हेतौ, लिलेख लेखं न हि सा किमेतत् ॥ ६६॥ यावत्प्रवृत्ता लिखनाय लेखं सम्मील्य वस्तून्यखिलानि चैषा । तावत्प्रवृत्तं नयनाम्बु भूरि, तेनाऽलिखल्लेखमसौ न नारी ॥६७॥ कुमुद्वती भर्त्तरि हर्तुमुद्यते, हृद्यंशुपादैः प्रियविप्रयुक्ता । काचित्कलैः कोकिलकेलिवाक्यैः, किं दुस्सहैरप्यतिशर्म लेभे ॥ ६८ ॥ परभृता (तो) वचनानि कुहू कुहू रिति निशापतिनाशकराणि तैः । श्रुतिगतैः शशिरश्म्यतिपीडिता, विरहिणीति सुखं लभते स्म सा ॥६९॥ हृदो मुदः कारिणि पञ्चवक्त्रे, दातुं समालिङ्गनमागतेऽपि ।
गौरी गृहस्तम्भ - मनन्तभीतिः प्रत्यग्रहीत् कोपपराङ्मुखी किम् ॥७०॥
Jain Education International
"
१. ब. प्रतौ 'व्यापारवारं ' इति पाठः । ब विस्तार । २. ब. वृद्धिकरं । ३. उद्घाट्य । ५. ब. कलिका कोरकः पुमानित्यमरः । ६. ब. हन्तुं । ७. ब. एकत्रीकृत्य । ८. ब. कैरवाणां कुमुद्वती, चन्द्रे । ९. ब. सा. नष्टेन्दुकला कुहूः । १०. ब. स्थूणा
स्तम्भ इत्यमरः ।
For Private & Personal Use Only
www.jainelibrary.org