SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 86 काचित्पत्रममत्रमत्र मदनव्यापारवारः स्फुरत् प्रीतिस्फातिकरं करेण सहसोन्मुद्र प्रियप्रेषितम् । अत्यौत्सुक्यभरं दधत्यपि पतिप्रीत्याथ तद्वाचने, सैकाकिन्यपि तत्तथैव सुचिरं संवृत्य तस्थौ कथम् ||६०|| पत्रं विलोक्य प्रियमुक्तमेषा, यावत्प्रवृत्ता खलु वाचनाय । तावज्जलं नेत्रयुगात्प्रभूतं, प्रवृत्तमेतेन न वाचितं तत् ॥ ६१ ॥ कश्चित् स्वकान्ताकरकुड्मलस्थं, मुक्ताफलानां निकरं निरीक्ष्य । प्रीतस्तम[त्तुं स समुत्सुकोऽभूत् किं कारणं तद्वद कोविदाऽऽशु ॥६२॥ सुरक्तकान्ताकरकोरकस्थं', सद्दाडिमीबीजचयं विचिन्त्य । मुक्ताफलानामपि राशिमासी- ज्जग्धुं समासक्तमनाः स नाऽऽशु ॥६३॥ काचिदम्भोजमादाय प्रातः सौरभ्यसुन्दरम् । सादरं सदरा साऽथो कथ तदजहात् करात् ॥६४॥ निशि यदा ननु सङ्कुचितं कजं, सपदि तत्र गतोऽन्तरलिस्तदा । उषसि तन्निगृहीतमिदं तया श्रुतखं च ततो मुमुचेत् ॥६५॥ पत्रं मषी लेखनिका प्रदीपः साऽप्यप्रमत्ता रमणे रताऽपि । अनुसन्धान ३९ , एवं समग्रे मिलितेऽपि हेतौ, लिलेख लेखं न हि सा किमेतत् ॥ ६६॥ यावत्प्रवृत्ता लिखनाय लेखं सम्मील्य वस्तून्यखिलानि चैषा । तावत्प्रवृत्तं नयनाम्बु भूरि, तेनाऽलिखल्लेखमसौ न नारी ॥६७॥ कुमुद्वती भर्त्तरि हर्तुमुद्यते, हृद्यंशुपादैः प्रियविप्रयुक्ता । काचित्कलैः कोकिलकेलिवाक्यैः, किं दुस्सहैरप्यतिशर्म लेभे ॥ ६८ ॥ परभृता (तो) वचनानि कुहू कुहू रिति निशापतिनाशकराणि तैः । श्रुतिगतैः शशिरश्म्यतिपीडिता, विरहिणीति सुखं लभते स्म सा ॥६९॥ हृदो मुदः कारिणि पञ्चवक्त्रे, दातुं समालिङ्गनमागतेऽपि । गौरी गृहस्तम्भ - मनन्तभीतिः प्रत्यग्रहीत् कोपपराङ्मुखी किम् ॥७०॥ Jain Education International " १. ब. प्रतौ 'व्यापारवारं ' इति पाठः । ब विस्तार । २. ब. वृद्धिकरं । ३. उद्घाट्य । ५. ब. कलिका कोरकः पुमानित्यमरः । ६. ब. हन्तुं । ७. ब. एकत्रीकृत्य । ८. ब. कैरवाणां कुमुद्वती, चन्द्रे । ९. ब. सा. नष्टेन्दुकला कुहूः । १०. ब. स्थूणा स्तम्भ इत्यमरः । For Private & Personal Use Only www.jainelibrary.org
SR No.520539
Book TitleAnusandhan 2007 04 SrNo 39
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy