SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ अप्रिल-२००७ 19 अव० जंगति विविदवान् यस्त्वत्कमाग्न्या( ज्ञा )स्वरूपं तव शुचिपदभावं संस्तवादध्यवस्य । रचयति निजकण्ठालडिक्रयां स्तोत्रमेतत् भवति भवकरीणां सिंह सोऽभीष्टलक्ष्मीः (?) ॥० ॥ ॥ इति श्रीऋषभप्रभुस्तवः ॥ षट् ड्)भाषामयः ॥ ॥ लेखक-वाचकयोः शिवाभीष्टदायी आयतौ ॥ १. विश्वे ज्ञानमान्(वान्) यस्त्वदीयमाज्ञास्वरूपम्; २. तव संख्यावान् (संस्तवात् ?) शुचि = पवित्रं च तत् पदं च शुचिपदं मोक्षमित्यर्थः, तस्य लाभम्, अध्यवस्याऽवगम्य; ३. भूङिति सू(सौ)त्रो धातुः, प्राप्तौ विकल्पत्वाणिङ इति ङकारानुबन्धकरणेनाऽऽत्मनेपदस्याऽनैकान्तिकत्वं सम्भाव्यते इति ॥ ॥ इति श्रीनाभेयात्मजस्य(?) कुमतादिदुर्जयोलूकमदपारायने (?) सूर्यसन्निभस्य, कर्माद्रिचूर्णने कुलिशायते प्रथमजिनस्याऽष्टभाषामयस्तवनावचूर्णिः ॥ || लि. मु०मतिविजयेनेयम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520539
Book TitleAnusandhan 2007 04 SrNo 39
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy