________________
अप्रिल-२००७
19
अव०
जंगति विविदवान् यस्त्वत्कमाग्न्या( ज्ञा )स्वरूपं तव शुचिपदभावं संस्तवादध्यवस्य । रचयति निजकण्ठालडिक्रयां स्तोत्रमेतत् भवति भवकरीणां सिंह सोऽभीष्टलक्ष्मीः (?) ॥० ॥ ॥ इति श्रीऋषभप्रभुस्तवः ॥ षट् ड्)भाषामयः ॥ ॥ लेखक-वाचकयोः शिवाभीष्टदायी आयतौ ॥ १. विश्वे ज्ञानमान्(वान्) यस्त्वदीयमाज्ञास्वरूपम्; २. तव संख्यावान् (संस्तवात् ?) शुचि = पवित्रं च तत् पदं च शुचिपदं मोक्षमित्यर्थः, तस्य लाभम्, अध्यवस्याऽवगम्य; ३. भूङिति सू(सौ)त्रो धातुः, प्राप्तौ विकल्पत्वाणिङ इति ङकारानुबन्धकरणेनाऽऽत्मनेपदस्याऽनैकान्तिकत्वं सम्भाव्यते इति ॥ ॥ इति श्रीनाभेयात्मजस्य(?) कुमतादिदुर्जयोलूकमदपारायने (?) सूर्यसन्निभस्य, कर्माद्रिचूर्णने कुलिशायते प्रथमजिनस्याऽष्टभाषामयस्तवनावचूर्णिः ॥
|| लि. मु०मतिविजयेनेयम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org