________________
अप्रिल-२००७
अव०
अव०
तमवय्यवय्यिदर्मिधं आचस्किदसुस्ट शुस्टु)मोश्कपुलमग्गं । काला चिट्ठामि हगे हलिँसभरे पेस्कि, धन्ने ॥१०॥ १. तं समयपथमवद्यवर्जितं पापरहितम् । २. इह जगति । ३. आख्यातसुष्ठुमोक्षपुरमार्गम् । ४. कदा स्थास्यामि अहम्, अहमहं वयं वयमोहंगे । (अहं वयमोर्हगे [सिद्धहेम० ८/४/३०१]) । ५. हर्षभरो । ६. प्रेक्ष्य धन्यः ॥ केलिहंलाह गुणाहं हिलेज-कसवस्ट-लायि-किलणाह । दुह अपुलवभत्तिलसं वदामि हंगे शलीलाह ॥११॥ १. केलिगृहस्य गुणानाम् । २. हिरण्यकषपट्टराजिकिरणस्य । ३. तवाऽपूर्वभक्तिरसं यथाभक्ति । ४. वन्दामहे । ५. हगे = वयम् । ६.. शरीरस्य । द्वितीयार्थे षष्ठी प्राकृतत्वात्, अवर्णाद् वा ङसोडाह [सि.हे.८i ४/२९९], आमो डाहं वा [सि.हे. ८/४/३००], अहं वयमोर्हगे [सि.हे. ८/४/३०१] ॥ शे 'यणिदधनकमले ये पक्खालिद-महंद-पंकमले । धिद पलमहिमसलूवे य॑यदु भवं शे शदाकोहे ॥१२॥ मागधी ॥ १. स जनितधन्यकमलः, पक्षे सञ्जनितधान्यलक्ष्मीकः । २. यः प्रक्षालित[महा] पङ्कमलः । ३. धृतपरमहिमस्वरूपः । ४. जयतु भवान् स सदाऽक्रोधः, पक्षे तु कौघो =जलसमूह: ॥ विqधान रचिञानत ! अनञ्ज-सामञ-पुञ ! तिसँ पञ्ज । रंतूंन हितपके मे कतसिद्धिकतंबनीपनया ! ॥१३॥ १. विबुधानां देवानाम् । २. राजनत ! । ३. अनन्यसामान्यपुण्य ! । ४. दिश-देहि प्रज्ञां-बोधिरूपाम् । ५. रत्वा हृदये मे । ६. कृतसिद्धिकुतु(टु)म्बिनीप्रणय ! ॥ भत्तिभरातो दूरे चिंष्टति यो' तुह रमिय्यते नेन । कसटभरे चरनसुधा-विहितसुनातो( नो) |ना सो भाति ॥१४॥ १. भक्तिभराद्दूरे । २. तिष्ठति । ३. यस्तव रम्यतेऽनेन । ४. कष्टभरे । ५. चरणसुधा[विहित] नानो न स भाति ॥
अव०
अव०
अव०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org