SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ जान्युआरी-2007 तावत् तृष्णाकुलितमतयः पापतापोपगूढा दुःखीयन्ते नवनवभव [ ] ग्रीष्मकाले कराले ॥ यावल्लोका घनमिव भवच्छासनं नो लभन्ते बोधागाधं सुपदपदवीनीरपूराभिरामम् ॥९॥ पीयूषाभं तव सुवचनं वर्यमाधुर्ययुक्तं स्वादं स्वादं विपुलहृदयक्षीरसिन्धोः समुत्थम् ॥ क्षारं नीरं कुसमयमयं कामयन्ते न भव्या जीवा हिंसा विरललहरीसङ्गमागाहदेहम् ॥ १० ॥ निः पुण्यानां न सुलभमिह श्रीमदानन्दहेतुं विज्ञैर्धन्यैस्तव जिनपते ! शास्त्ररूपं निधानम् ॥ चित्ताऽऽवासे लसदचलना निर्जिताऽमर्त्यभूभृच् चूलावेलं गुरुगममणीसङ्कलं दूरपारम् ॥११॥ अव्याबाधारस्सपदि विबुधास्सच्चिदानन्दलीनाः पुण्यापीना अजरममरं संश्रयं संश्रयन्ते ॥ यस्मात् पीत्वाऽसमशमसुधां तं जिनेन्द्र ! त्वदीयं सारं वीरगमजलनिधि सादरं साधु सेवे ॥१२॥ ये दुर्गाश्चोपसर्गा भवति कुमतिना सङ्गमे वा हतास्ते तस्यापत् सङ्गमायाऽजनिषत तदनु ध्यानसन्धानहृष्टैः ॥ दैवैर्दिव्या समोदं तव शिरसि तदा पुष्पवृष्टिर्विचक्रे आमूलालोलधूलीबहलपरिमलालीढलोलालिमाला ||१३|| शान्तं कान्तं नितान्तं निरुपमसुषमालाभवन्तं भवन्तं दृष्ट्वा लीना स्वयं सा जिनवर ! कमला चञ्चलापि स्वभावात् । विन्यस्ता शौरिणा या विधिसविधगता संस्थिता षट्पदाली 27 झङ्कारारावसाराऽमलदलकमलाऽऽगारभूमीनिवासे ||१४|| केचिद् गायन्ति देवाः प्रमदभरभृतो नाथ ! नृत्यन्ति केचित् नाते जाते सुमेरौ त्वयि जनिसमये रत्नसिंहासनस्थे ॥ रम्यक्षौमावृताङ्गे मृदुतरचरणे भासुरस्फारमौलिच्छायासम्भारसारे वरकमलकरे तारहाराभिरामे ॥ १५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520538
Book TitleAnusandhan 2007 01 SrNo 38
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages78
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy