________________
September-2006
परितुष्टिप्रदार्थं प्राकृतगाथामाह
मूल गाथा
इय ससिगणधरवायग- साराणं पउमसुंदरगुरूणं ॥ सीसेण कया एसा पसरउ पुण सुयणजणमुहओ ||३३|| व्याख्या 'इति' इति ग्रन्थान्तमङ्गलोऽव्ययः, एषा पद्मसुन्दरगुरूणां शिष्येण प्राक्कथिताह्नसारङ्गेण कृता रचिता 'सूक्तिद्वात्रिंशिका', पुनः भूयो भूय: सुजनजनमुखात् प्रसरतु विस्तृणातु । अत एव यथा मया 'सुदंतबत्रीसी' भाषिता तथा सर्वेपि सज्जनाः स्वयशोनुभूत्यै 'सुवाक्यद्वात्रिंशिका' मेव वक्तुमुद्यता भवन्त्विति द्वितीयोऽप्यनुशिष्टलक्षणोऽर्थोऽवसेयः, किंविशिष्टानां पद्मसुन्दरगुरूणां ?- शशिगण० चन्द्रगच्छे महडाहडीयशाखायामित्याध्याहारः । वरा: प्रधानाः वाचकाः वाचनाचार्याः तेषां मध्येपि साराणामुत्तमानामिति स्वगुरुणां सगुणवत्ताप्रतिपादकं वचः सौख्यकरं श्रेयोर्थमिति स्वविनयतादिकरणकारणमिति । सम्पूर्णेयं 'सूक्तिद्वात्रिंशिका' ॥३३॥
अथ कदाऽयं ग्रन्थः सञ्जात इति शङ्कानिराकरणाय विवरणान्ते श्लोकमाह
पञ्चाशन्नृपसङ्ख्याके वर्षे विक्रमवत्सरात् । चैत्रशुक्लत्रयोदश्यां ग्रन्थोऽयं रचितो मुदा ॥३४॥ द्वात्रिंशतां दोधकानां वृत्तैरत्यात्मबोधये । विवृतोऽपि स्वयं शीघ्रं विशोध्योऽतिविचक्षणैः ॥३५॥ श्रीजावालपुरे प्राज्यं राज्यं शासति शक्तितः । गजनीयवनाधीशे तरुणे तरणिप्रभौ ॥ ३६ ॥
यावच्छशि - रवी दीपमणी भातौ नभोगृहे । तावददोधकवृत्तानी - मानि नन्दन्तु सन्मुखे ||३७|
इति सूक्तिद्वात्रिंशिकाविवरणं समाप्तमिति, ग्रन्थाग्रवृत्तिसङ्ख्या १९८ । श्रीरस्तु कल्याणमस्तु । सूत्रग्रन्थ ५० | पं० नयनसुन्दरगणिनाऽलेखि || श्रीः॥
Jain Education International
377
२०३, B. एकता एवन्यू,
For Private & Personal Use Only
बेरेज रोड,
वासणा, अमदावाद-७
www.jainelibrary.org