SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ 16 अनुसन्धान ३६ खेत्ते हलाइनियमो वाडग-घस्हट्ट-चउर-हत्थुम्मि । रुप्पपलतीस-कणगे दस, गणिमं धरिमं परिछिज्जं ॥१४|| रोक्केहि समं पणगं दम्मसहस्साण लोहधडी । चोप्पड-घडपन्नासं तीसं मूडाइ धन्नाण ।।१५।। लवणं खडिया तूरी वेसण जीराइ संगरि सकूडो । कइराइ बहेडाई मुल्लसयं दम्मदुसयाणं ॥१६॥ दुपएग-संतभज्जा अणेक-चउकम्मकारिणो मज्झ । दुन्नि सगडाणि दसमे चउप्पया मुत्तु गब्भगए ॥१७॥ कुवियं मह मोक्कलयं कच्चोलय-थाल-चभय-अदुणीया । आसण-सिज्जाईयं दम्माणं एगसयमाणं ॥१८॥ निक्खेवोद्धारेहिं धणवुड्डीए अ णाहथवणीए । निहि साहुसक्कदव्वे कहिंचि गहिए वि नो भंगो ॥१९॥ इय विवरिओ वि सव्वो परिग्गहो तिण्हसहसपरिमाणो । धारेमि होज्ज अहिओ धम्मे सयणे व दायव्वो ॥२०॥ लहणयलद्धं अड्डा(द्दा)ण डुल्लयं नियमियं पि जं वत्थु । वरिसंते विक्किसं(स्स) गहियं च नरिंदविट्ठीए ॥२१॥ बंधव-पुत्ताइगिहे जयणाए मज्झ मोक्कला तत्ती । साहम्मियस्स दुत्थिय-कुडंबमइदाणसंठवणं ॥२२॥ अणहिल्लपुरा चउद्दिसि एगतिहा जोयणाण सयमेगं । दो उड्डमहो वीसं धणुहे गच्छामि नइपरओ ॥२३॥ नो पवहणेण जलहिं लाभत्थं जामि भोग-उवभोगे । दुविह-तिविहेण मंसं वज्जे एगविह-तिविहेणं ॥२४॥ ओसहअमिस्स-महु-मज्ज-मंखा(ख)ण-सघरणंतकायाणि । पंचुंबरिबावीसं दव्वे कोमलफलं वज्जे ॥२५॥ धरणोसूराईयं मुत्तुं निसि असण-खाइमे न जिमे । गोरसमीसं विदलं जयणा संसत्तभत्ते य ॥२६!। अंगोहलणे दसगं मासे जलगग्गरेगपत्तेयं । भोगत्थ पहाणमेगं करेमि जलगग्गरिदुगेणं ॥२७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520536
Book TitleAnusandhan 2006 06 SrNo 36
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages70
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy