________________
June-2006
नमिमो नमीसरजिणं अनिलं च जसोहरं कयग्धं च । धम्मीसर सुद्धमई सिवकरजिण संव( द?)ण जिणिदं ॥१४॥ संपइनामं वंदे चउवीसइमं जिणं सिवं पत्तं ।। अहुणा उ वट्टमाणे कमेण थुणिमो जिणवरिंदे ॥१५॥ नमिमो रिसहजिणिदं, अजिअजिणं संभवं च तित्थयरं । अभिनंदणजिणचंद, सुमई पउमप्पह-सुपासं ॥१६|| चंदप्पहं च सुविहिं सीअलनामं जिणं च सेअंसं । वसुपुज्जं विमलं तह अणंत-धम्मं जिणं संतिं ॥१७|| कुंथुजिणं अरनाहं मल्लिं मुणिसुव्वयं च नमिनाहं । नेमि पासं वंदे चउवीसइमं जिणं वीरं ॥१८॥ सिरिपउमनाहनाहं वंदामी सूरदेवतित्थयरं । तइअं सुपासनामं सयंपहजिणं तहा तुरिअं ॥१९॥ सव्वाणुभूइदेवं देवसुअं उदयसामि-पेढालं ।। पुट्टिल-सयकित्तिजिणं मुणिसुव्वय-अममसामि च ॥२०॥ पणमामि निक्कसायं निप्पुलायं च निम्ममं तं च । सिरिचित्तगुत्तसामि समाहिजिण-संवरजिणिदं ॥२१॥ जसहर-विजयं मल्लं देवच्चायं अणंतविरिअं च । चउवीसइमं भई इअ भाविजिणे नमसामि ॥२२॥ वंदे वेअड्डेसुं सासयजिणचेइआण सतरसयं । तीसं वासहरेसुं वीसं गयदंतसेलेसु ॥२३॥ दस कुरु-तरुसिहरेसुं तेसिं परिहीवणेसु तह असिई । वक्खारगिरिसु असिई पणसीई मेरुपणगम्मि ॥२४॥ इसुआरगिरिसु चउरो चत्तारि नमामि मणुअसेलम्मि । नंदीसरम्मि वीसं कुंडल-रुअगेसु चउचउरो ॥२५।। एवं गिरिकूडेसुं गिरिणइतरुसुं तरूण कूडेसु । इक्कारअहिअपणसय-सासयजिणभवण महिवलए ॥२६॥ बावत्तरिलक्खाहिअ-कोडी सत्तेव भवणभवणेसु । जिणभवणे उ असंखे, वंतरनगरेसु पणमामि |२७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org