________________
12
. अनुसन्धान ३५ कारकः सम्पदामेष शाण्डिल्यसूरिर्मुनी रेवतीमित्रनामाऽऽर्यधर्मार्यगुप्तायनामान एवं समुद्रादिसूर्यार्यमङ्खार्यसौधर्मसूरीन्द्रमुख्या: सुदक्षाः पुनर्भद्रगुप्तः सुगुप्तो यतो निर्गता वार्धिसंख्येयशाखाः सुनागेन्द्र-चन्द्रस्फुरनिर्वृतिस्फारविद्याधरोदारनामाभिरामा द्विपञ्चाप्तपूर्वः सुपूर्वोऽनु वज्रादिमस्वामिसूरीश्वरोऽधीश्वरो रक्षितार्यसूरिः पुनः पुष्यमित्रः पवित्रस्तथाऽऽर्यादिनन्दिः प्रभु गहस्तः प्रशस्तस्ततो रेवतीसूरिराचार्यधुर्यः सुगाम्भीर्यधैर्यादिवर्यः परब्रह्मवान् ब्रह्मनामादिमद्वीप-शाण्डिल्यसूरिहिमाद्वन्तसूरिगणिर्वाचकाचार्यनागार्जुनः प्रार्जुनः सद्गुणैः सूरिगोविन्दसम्भूतिसद्वाचको सूरिलौहित्यनामा पुरि श्रीवल्लभ्यां यक: सर्वसिद्धान्तवृन्दानि तालादिपत्रे विचित्रे वरैर्लेखकैर्लेखयामास देवद्धिभट्टारकः श्रीउमास्वातिसूरि शं भाष्यकर्ता जिनाद्भद्रसूरिस्ततो देवसूरिः पुनर्नेमिचन्द्रस्तथोद्योतनो वर्धमानो जिनादीश्वरो जैनचन्द्रोऽभयाद्देवसूरि-जिनाद्वल्लभो दत्तचन्द्रौ पतिः श्रीजिनेशः प्रबोधश्च चन्द्रः शिवाख्यो जिनात्पद्मलब्धी च चन्द्रोदयौ राजभद्रौ च चन्द्रः समुद्रो जिनाद्धंसमाणिक्यसूरी च पूर्वोक्तमन्त्रांस्तथा तीर्थराजान् पुनः श्रीगुरून् सम्प्रणिपत्य लेलिख्यते पार्वणो लेख एषोऽद्भुतः ।२।९९९।
क्वचिदिह मणिरत्नमाणिक्यमालं क्वचिन्मुक्तमुक्ताफलालप्रवालं क्वचित्स्वर्णरूप्यादिपुजैविशालं क्वचित्स्वर्णपट्टोल्लसच्छ्रेष्ठमालं क्वचिद्धट्टपीठे लुठन्नालिकेरं क्वचित् काञ्चनीराजिकाशृङ्गबेरं क्वचित्प्रस्तरीन्यस्तनानार्थमूलं वचित्प्रस्फुटच्छाटिकापट्टकूलं क्वचिच्छाल्यधान्यादिगजैगरिष्ठं क्वचित्प्राज्यमाज्यादिकूपैर्वरिष्ठं क्वचिद्विप्रशालापठच्छात्रवृन्दं क्वचित्पीयमानाप्त-वाणीमरन्दं क्वचिद्दीयमानार्थिवाञ्छार्थदानं क्वचित्कामिनीगीतसङ्गीतगानं क्वचिन्मत्तमातङ्गघण्टानिनादं क्वचिद्वाजिहेषारवैर्लग्नवादं क्वचिद्रम्यहम्यर्जितस्वर्विमानं क्वचिच्चारुचैत्यावलीभ्राजमानं क्वचित्साधुसाध्वीकृ पा(ता?)ध्यायघोषं क्वचित्कामुकाविष्कृतप्रेमपोषं क्वचित्क्लृप्तविस्फारशृङ्गारवेषं क्वचिद्दिव्यनव्याङ्गनारूपरेखं क्वचित्तीरसांयात्रिकोत्तीर्णपण्यं क्वचिद्वारिमध्यभ्रमन्नौवरेण्यं क्वचित्स्वर्णपीठोपविष्टक्षमेशं क्वचित्साधुभिर्दीयमानोपदेशं वचित्सूरिमन्त्रस्मृतौ लीनबुद्धं क्वचिद्राजसंसद्भवन्मल्लयुद्धं क्वचित्स्तम्भनाधीशचैत्यप्रधानं क्वचित्सदगुरुस्तूपरूपप्रतानं ततः किं बहूक्त्या ? समृद्ध्या सुवृद्ध्या सुनाशीरपुर्याः सदृक्षं सुवृक्षं पुरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org