SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ नवेम्बर १७ - श्रीकुन्थुनाथस्तुतिः (हरिणीछन्दः)17 जिनपदयुगं वन्दे मोहद्रुमप्रमयप्रधि, निरवधिगुणग्रामारामाद्रिजातटसन्निधिम् ।। शिवपुरपथप्रस्थानाश्वं व्यपोहितदुर्मति, प्रथिमशमथश्रीमत्कुन्थोः प्रसारितसन्मतिम् ॥१॥ जिनपरिवृढा गाढं गूढाध्वतः कलुषव्रजाऽपहतिचतुरा गोत्रोन्नत्यप्रथा प्रथनध्वजाः । मम विदधतां चेतःस्वास्थ्यं कषायहतात्मनः, शिवपदसुखे तेजःपुञ्जात्मका विवशात्मनः ॥२।। गणधरवरैर्यन्निष्पाद्यं तमोत्तरभास्कर, विगलितमदद्वेषोन्मादव्यलीककलाबलम् ।। भजत भविनो जैनं वाक्यं मरुत्तरुसत्फलम् ॥३॥* प्रवचनसुरः श्रीगन्धर्वस्तनोतु तनूमतां, नयनकुमुदानन्दी माद्यद्विवेकवचोवताम् । अतुलकुशलश्रेणी सम्यग्दृशामुपकारकः, पिशुनरसनादृग्दोषोत्थव्यथाऽर्णवतारकः ॥४॥ १८ - श्रीअरनाथस्तुतिः (हरिणीछन्द:18) भगवदरनाथं नौमीशं देवराजनतक्रम, विदुरनिकराराध्यं देवं निष्ठिताघभरभ्रमम् । दुरितदहनस्वाहाकान्तं श्लेशलेशविनाशकं, विमलचरणज्ञानाधारं शुद्धपन्थप्रकाशकम् ॥१॥ जिनपतिगणास्ते भूयासुः श्रेयसां ततिकारका, अवितथपथाख्यानप्रष्ठाः सारलक्षणधारकाः । १५. शस्त्रधारम् । *एक चरण तुटेल छे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520534
Book TitleAnusandhan 2005 11 SrNo 34
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages66
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy