________________
अनुसन्धान ३४
३ - श्रीशम्भवजिनस्तुतिः
(नारीछन्दसा) तीर्थेशस्तार्तीयः । वृद्धिं वः, प्रादुष्येत् ॥१॥ येऽर्हन्तस्ते पापं । भक्तानां, छिन्द्यासुः ॥२॥ सार्वीयः, सिद्धान्तः । मच्चित्तं, पोपूयात् ॥३॥ सुत्रास्यः, साधूनां । विघ्नौघं, लोलूयात् ॥४॥
४ - श्रीअभिनन्दनजिनस्तुतिः
(सुमतिच्छन्दसा) प्लवगाङ्क, गलिताङ्कम् । हतजालं, भजतालम् ॥१॥ जिनवृन्दं, कृतभन्द(?)म् । कनकाच्छं, ददताच्छम् ॥२॥ जिनवाक्यं, जितशाक्यम् । भज भव्यं, मुनिनव्यम् ॥३॥ श्रुतदेवी, पदसेवी । अघहीं, सुखकीं ॥४॥
५ - श्रीसुमतिजिनस्तुतिः . (अभिमुखीछन्दसा)5
सुमतिजिनं, गतवृजिनम् ।
श्रय मुनिपं, चिदवनिपम् ॥१॥ ५. प्रकटीकरोतु । ६. पुनातु । ७. लुनातु । ८. ज्ञानप्रभुम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org