SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ३४ ३ - श्रीशम्भवजिनस्तुतिः (नारीछन्दसा) तीर्थेशस्तार्तीयः । वृद्धिं वः, प्रादुष्येत् ॥१॥ येऽर्हन्तस्ते पापं । भक्तानां, छिन्द्यासुः ॥२॥ सार्वीयः, सिद्धान्तः । मच्चित्तं, पोपूयात् ॥३॥ सुत्रास्यः, साधूनां । विघ्नौघं, लोलूयात् ॥४॥ ४ - श्रीअभिनन्दनजिनस्तुतिः (सुमतिच्छन्दसा) प्लवगाङ्क, गलिताङ्कम् । हतजालं, भजतालम् ॥१॥ जिनवृन्दं, कृतभन्द(?)म् । कनकाच्छं, ददताच्छम् ॥२॥ जिनवाक्यं, जितशाक्यम् । भज भव्यं, मुनिनव्यम् ॥३॥ श्रुतदेवी, पदसेवी । अघहीं, सुखकीं ॥४॥ ५ - श्रीसुमतिजिनस्तुतिः . (अभिमुखीछन्दसा)5 सुमतिजिनं, गतवृजिनम् । श्रय मुनिपं, चिदवनिपम् ॥१॥ ५. प्रकटीकरोतु । ६. पुनातु । ७. लुनातु । ८. ज्ञानप्रभुम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520534
Book TitleAnusandhan 2005 11 SrNo 34
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages66
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy