SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ३३ (१) श्रीसुविधि-पार्श्वजिनस्तवः (अपूर्णः) । • • • • • • . . . . . . बमानमेखलाभिरामदामवलयवल्गनावलम्बवल्गुना सुरेन्द्रपद्मलोचनाकरेण । यस्य सुन्दराभिषेककारिणा गभस्तिबिम्बचुम्बिदेवशैलदेशपेशलप्रदेशसङ्गिगाङ्गनिर्झरानुकारिणा । विराजितं विराजितं भवाहिनाशने नमामि तं नितान्तशान्तसेवधि भुजङ्गराजलाञ्छनं जिनम् ॥३१॥ नाराचकः ॥ इन्दुसुन्दरसितातपत्रपरिमण्डितौ घनभवगहनजननभयभञ्जनपण्डितौ । हारशशाङ्कपाण्डुरयशोभरशालिनी कोविदवदनपग्रहसितद्युतिमालिनौ ॥३२॥ ललितकम् ।। कृपावतारौ सुरैज्जितारौ कृतोपचारौ गताऽतिचारौ । शुचिप्रकारौ गलद्विकारौ सुखप्रचारौ समग्रसारौ ॥३३॥ वानवासिका ॥ तौ महोदयविलासभाजना-नन्दितावभिनुतौ सभाजनाः । एतयोरुपरि येऽसभाजना- स्ते भवन्ति किल रासभा जनाः ॥३४|| _अपरान्तिका ॥ स्तुतमिति जिनपतियमलं, विबुधव्रजसेव्यमानपदयमलम् । सिद्धधुनीजलविमलं सृजतु विनिद्रं हृदयकमलम् ॥३५।। आर्या ॥ सुविहितकुलकोटीरं वन्दे श्रीविजयदेवगुरुवीरम् । श्रीविजयसिंहधीरं श्रीमत्कल्याणविजयगुरुहीरम् ।।३६॥ आर्या ॥ श्रीलाभविजयविबुधा-स्तेषां शिष्या विशेषविद्वांसः । तेषां शिष्यवतंसौ विबुधौ श्रीजीतविजय-नयविजयौ ॥३७॥ आर्या ।। अलिनेव तच्चरणवर-पङ्कजपरिचरणकरणरसिकेण । श्रीसङ्घप्रार्थनयो-द्युक्तेन यशोविजयगणिना ॥३८॥ आर्या ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520533
Book TitleAnusandhan 2005 09 SrNo 33
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy