SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ September-2005 : 33 प्रादुष्करोतीव दिवोऽम्बुजाक्षीः साक्षी यतोऽयं प्रणमद्वधूनाम् । वपुःप्रतिच्छन्दभरच्छलेन प्रसूनपुञ्जेन स फेनपिण्डः ॥२३(२५)॥ जिनेन्द्रमूर्तेः पुरतः स्फुरन्तः स्नेहप्रिया: स्वप्रतिमाक्रियाभिः । उभिषं वाडवहव्यवाहं प्रज्ञापयन्तीव नमज्जनानाम् ॥२४(२६)। जिनस्य शीर्ष ननु शातकुम्भः कुम्भः स पर्यङ्कपयोधिमध्ये । संक्रान्तमूर्तिर्वरपूर्णकुम्भ-समुद्भवं ख्यापयतीव मन्ये ॥२५(२७)। प्रसारयामास दिशां चतुष्के कीर्तीः स मूर्तीरिव य: स्वकीयाः । मुक्तावलीशालिविभूषणानां परिस्फुरबिम्बकदम्बकेन ॥२८॥ उद्यद्दिवारत्नसपत्नपाद-द्वयी नखाङ्करमयूखपूरैः । प्रवाललीला(लां) विदधेऽत्र सिन्धौ मूतॆरिवार्हद्वदनेन्दुरागैः ॥२९।। स्नात्रार्थिनः पूर्णकरीरहस्तान्न मन्यते कः समवेक्ष्य तत्र । सुधार्थधावद्विबुधान् विधानै-रम्भोधिमन्थप्रसृतावधानैः ॥३०॥ रसाग्रहादेव नवग्रहाः किं स्थितास्तमालोक्य तटस्थरीत्या ? | जिघृक्षवः श्राद्धवधूविकीर्णान्। वर्धापनामौक्तिकसौधबिन्दून् ॥३१॥ पर्यङ्कपाथोवि(नि)धिमुल्लसन्तं मंशुरूपै(?)श्चलाचलैर्वीचिभिारुाल्लसन्तम् । हसन्तमेकत्रिदिवे वसन्तं जनं घनै रत्नधनैः श्वसन्तम् ॥३२॥ स्वस्तिश्रियाऽऽलोक्य निजैः प्रसङ्ग-मभङ्गमुत्सङ्गगतं मनोऽन्तः । विचिन्तयन्त्येव पितुविशेष-प्रीत्याऽधितष्ठे जिनपादपद्ये ॥३३॥ अथाऽस्मिन्नेवाधिकारे श्रीमनमोहनपार्श्ववर्णनम् ॥ अथात्र विश्वत्रितयी जनानां प्रियां प्रियान्तां समवेक्ष्य साक्षात् । स्वयं सिसक्षुर्मनमोहनाख्य-पार्श्वश्रिया श्रीपतिराजगाम ॥३४॥ जाग्रद्दशा ह्यस्य दशावतारा भवावतारा इव मूर्तिभाजः । अगण्यपुण्यर्द्धिसमृद्धियोगा-ज्जाता नृणां दुर्नरकादिभित्त्यै ॥३५॥ अस्याऽभिधानाक्षरसन्निधान-व्यामुह्यमाना अपि मानवौघाः । सव्यासमुक्तीन्दुमुखी विलास-चातुर्यकेली कलयन्ति चित्रम् ॥३६।। शेषोऽपि निःशेषभुजङ्गरत्नं यत्नेन पर्यवैविधां विधित्सुः । निषेवते देवमिमं फणाभिः छत्रस्य शोभां रचयन्नदम्भाम् ॥३७|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520533
Book TitleAnusandhan 2005 09 SrNo 33
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy