________________
अनुसन्धान ३३ चलणपरियरियापरायणो आणाकारी सयलसावगजणसंघो सिरिपुज्जाणं वरभत्तीए अभिवंदिऊण विण्णत्ति विण्णवइ । तंजहा-मायंडमंडलावत्तप्पमाणपयाहिणेण परिमिया भुज्जो भुज्जो दुवालसावत्तवंदणावसेया। तहा इत्थ सिरिपुज्जाणं पसायओ सावगाणं सयलसुहमत्थि । सिरिपुज्जाणं साहुसीसपरियरसहियाणं सुहसायकुसलखेमाण पवत्तिं सया समीहाओ(मो?) । अवरं च-सिरिपुज्जाणं पज्जोसवणसव्वोदंतसंसूयगो किवापत्तो समागओ । अन्ने जे सावगाणं नामेणं पत्ता दिना ते सव्वेर्सि हत्थे पत्तेयं समप्पिया । पत्तमज्झत्थसमायारवायणाओ अईव आणंदो सिरिपुज्जचलणफासणक्कप्पो पयडीहुओ, बहूणं भव्वाणं सुहभावणा विवड्डिया । तहा य
इत्थ सिरिपज्जोसवणापव्वराओप्पहाणप्पबलवरतवनियमपोसहोववास पडिक्कमणेहिं महिमभरो जाओ । सिरिकप्पसुत्तस्स नव वक्खाणा बहुअविग्घेण अईवदित्ता जाया । वक्खाणं सोऊण बहूहि जणेहि कंदमूलराइभोयणपमुहमकज्जं परिहरियं । तहा य
सावय-सावियाण मज्झे छट्ठ-अट्ठम-दसम-दुवालसाइबहुविहो तवो जाओ। मासक्खमणमेगं चंपाभिहाणयाए सावियाए कयं । तहा संवच्छरिपडिक्कमणं एगसत्तरिसावगेहिं कयं । तत्थ य चत्तारि सावगेहि-गोलेछा भैरुदास, कटारीया छोटमल्ल उमेदमल्ल, बलाही गुमांनचंद, चोपडा सोभाचंद सुकलचंदनामेहिं सव्वेसि पडिक्कमणकारगाणं सिरिफलाणि पत्तेयं दिनाणि । संवच्छरिपारणगे पंचमिदिणे सव्वेहिं खरतरगणसावगेहिं साहम्मियवच्छलं कयं, तत्थ सावगा तिन्नि सया भुत्ता । अईव सोहा पाउब्भूया इच्चाइ धम्मकिच्चाणि हरिसेण संजाया। तहा
आसाढसुदिबीयबुहवाराओ सिरिआयारपढमअंगो वक्खाणे संघेण जयसेहरमुणिसगासाओ मंडाविओ, उवरिं महीवालचरित्तो भावणाहिगारे वच्चिज्जइ । तत्थ बहवे सावगा सुणणत्थमागच्छंती । जिणवाणीनीरकन्नफासाओ कम्मपंकमलसरीरत्थं धोवंति । संपयं लोगविजयाभिहाणबीयज्झयणस्स बितिउद्देसगस्स वक्खाणं हवइ । सिरिपुज्जाणं पभावओ बहुजणाणं धम्मफलं बोहिबीयमूलं वड्डिस्सइ एसा सिद्धंतसुणणदुल्लहसामग्गी अम्हारिसाणं मंदभग्गजणाणं पुज्जप्पभावं विणा अन्नत्थ कत्थ मिलइ । तहा य -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org