SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ June-2005 79 शी-निद्रा-हिंसा वा यत्र सा अशीः, ईदृक् ता-चारित्रलक्ष्मीर्यस्य सः अशीत:हिंसानिद्राद्रव्यरहित इति । समर्थविशेषणात् गुरुरिति गम्यते । अशीतः किम्भूतः? तुभ्यं त्वदर्थं नितरां स्यन्दते च(चे)ति सः त्वन्निस्यन्दः । उत्स्वसिता-रोमाञ्चिता वसुधा भूमिाः], "तत्स्थे तव्यपदेशात्" जगद् वा यस्मात् स उत्स्वसितवसुधः । आ-समन्तात् गन्धस्य-सुरभेर्यः सम्पर्कः-संयोगस्तेन रम्य:-मनोज्ञः, एषां पदत्रयाणां विशेषेण कर्मधारयः । पुनः किम्भूतः ?, परिणमयिता-कर्मणां परिपाककर्ता इत्यर्थः । ते किम्भूतस्य ? जिगमिषोः- 'गत्यर्थानां ज्ञानार्थत्वात्' ज्ञातुमिच्छोः । किं ? आयुः-जीवितकालः । चकारः पुनरर्थे । ततः श्रोत-इन्द्रियं 'जातेरैक्यात्' श्रोतांसीत्यर्थः । केषां?, काननोदुम्बराणां । कानना:-काननोद्भवाः, उदुम्बरा:-वृक्षविशेषास्तेषां, अथवा कस्य-सुखस्य आननं-मुखं, तस्य सं० हे कानन ! शेषं तथैव । पूर्वं किम्भूतं ? पुरमहेशं । अत्र पुरस्य महेशेन साम्यं जने स्मितकारित्वात् परैरक्षोभ्यत्वाच्च । पूर्वं किं० ? गिरि-पूज्यं । पुनः किं० ?, सुभगं-मनोहरं । कैः ? दन्तिभिः-हस्तिभिः । 'वष्टि भागुरिरल्लोप"मित्यादिना अपेरकारलोपः । अपि पुनः गुरुः किम्भूतः ? ईयमानः अर्थात् सद्भिरित्यर्थः ॥४६।। (तत्र स्कन्दानियतवसतिं पुष्पमेघीकु( कृतात्मा पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलाई । रक्षाहेतोर्नवशशिभृता वासवीनां चमूनां मत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः ॥४७॥ व्याख्या - तत्र स्कन्दमित्यादि । तेभ्यः-तस्करेभ्यः त्रायते-रक्षति डप्रत्यये हे तत्र !-तस्करभयवारकत्वात् हे नृप ! पुष्पं-धनदविमानं, तस्मिन् तस्य वा आ-लक्ष्मीर्यस्य स पुष्फा:(ष्पाः) विशेषणबलाद् धनदस्तस्य सं० हे पुष्फाः (ष्पाः)!- हे धनद !! कै: ? सारैः-धनैः । हे व्योमगङ्गाजल !-निर्मलत्वात् आकाशगङ्गाजलतुल्य !! हे हुतवह !-हे वह्ने ! कस्य हेतोः? वासवीनांइन्द्रसम्बन्धिनीनामपि चमूनां रक्षाहेतोः-भस्मकारणस्य । आ-लक्ष्मीःतया आर्द्रःसरसः, तस्य सं० हे आर्द्र ! ए इत्यामन्त्रणे । चित्रत्वात् विसर्गाऽभावः । नव:स्तोत्रं तेन शशिभृतो-महेशः अचिन्त्यशक्तित्वात् स म(न)वशशिभृतः, तस्य सम्बो० १. जलाद्रैः० मु. मेघ० ॥ - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520532
Book TitleAnusandhan 2005 06 SrNo 32
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy