________________
June-2005
43
अथवा वर्षस्य- भरतक्षेत्रस्य भोगः-सुखं धनं वाऽस्याऽस्तीति वर्षभोगी। ए-ऐ हे-हैवदामन्त्रणे । भा-कान्तिस्तस्यै ऋतवो वसन्ताद्या यस्य सः । भर्तुः इति । इत्थमपि व्याख्येयम् । पुनः किं किं वि०?; यक्ष:-धनदः, दानसौ(शौ)ण्डत्वात् । अथवा यो-यमस्तस्मिन् क्षःराक्षसः, विध्वंसकत्वात् । 'क्षः क्षेत्रे रक्षसी"ति वचनात् । पुण्योदकेषु किंविशिष्टेषु ?, रुषु-रक्षणेषु संसारात् "रुः सूर्ये रक्षणेऽपि चेति वाक्यात् । पुनः किंविशि०?, रामः- रामचन्द्रस्तद्वद्गिरयः-पूज्या आश्रमाब्रह्मचर्यादयश्चत्वारो येभ्यः तानि रामगिर्याश्रमाणि, तेषु तथैव । अथवा रामःरामचन्द्रः, स एव गिरिः-- पर्वतः, तत्र आश्रमो-गृहं येषां तानि तेषु तथैव ॥१॥
तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः सकामी नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्टः । आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसार्नु वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥२॥
व्याख्या - तस्मिन्नद्रौ इत्यादि । स श्रीअकबर: तस्मिन् अद्रौ । अतन्तीति क्विपि अतो-जीवाः, तेषां रुः रक्षणं यस्मात् स अद्रुः, तस्मिन् अद्रौ-श्रीगुरौ कामी इच्छावान् अस्ति । “यत्र नान्यत् क्रियापदं तत्राऽस्ति-भवतीति क्रिया अनुक्ताऽपि प्रयोक्तव्या" इति न्यायात् । आसान्-याचकान् । आ-लक्ष्मीस्तस्यां तस्या वा आशा- 'शसयोरैक्यात्' वाञ्छा विद्यते तेषां ते आशाः-याचकाः, लक्ष्मीवाञ्छक-त्वात् । तान् आशान् आं-लक्ष्मी नीत्वा-प्रापय्य, नीत्वेत्यत्र 'आ' शब्दविश्लेषः । स किंविशिष्टः ? - चिद्-बुद्धिः अबला:-स्त्रियः, आ-लक्ष्मीः, विविधं विशिष्टं वा प्राति-पूरयतीति विशेषणसामर्थ्यात् विप्रो-धर्मः । अथवा विप्रा-ब्राह्मणाः । एभिर्युक्तः सहितः सः चिदबलाविप्रयुक्तः । “त्रिवर्गसंसाधनमन्तरेण पशोरिवायुर्विफलं नरस्ये"ति वचनादनेन विशेषणेनाऽस्य त्रिवर्गसाधनं प्रोक्तम् । पुनः किं वि०?, कनकवत् सुवर्णवत् बलं-रूपं यस्य स कनकबलः । तथा यो- यमस्तस्य भ्रंशो-ऽध:पतनं पुण्यकरणादिना यस्मात् स यभ्रंशः । तथा रिक्तान् - धनहीनान् प्रान्ति-पूरयन्ति रिक्तप्राः, ईदृशाः कोष्ठा-धान्यागाराणि यस्य स रिक्तप्रकोष्ठः । ततः कर्मधारयः । पुनः किंवि०?, वप्रा-दुर्गाः चित्रकूटादयः,क्रीडाः -जलादीनां केलयः, तथा परिणताः तिर्यग्घातिनः अथवा परिणताः
१. सोमप्रभाचार्यः सूक्तमुक्तावल्याम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org