________________
फेब्रुआरी-2005
काकेन भक्षितम् ? । (तथैवेयमपि परमात्मपूजा ( ऽपीति ) किं नाङ्गीकरोषि ? | १) न च तस्या न तच्छुद्धिहेतुता, यथावदात्मस्वरूपप्रत्यायकतयाऽऽर्द्रकुमारादिवत्तदुपलब्धेः ॥१॥
प्रसिद्धमप्यागमे कल्याणकादितीर्थभूदर्शनस्पर्शनसामर्थ्यतः सम्यक्त्वदाढ्र्यापादनम् । यदाह आचाराङ्ग- भावनाऽध्ययननिर्युक्तिर्दर्शनभावनायां ''निक्खमणनाणनिव्वाणे "त्यादि ॥२॥
वर्णितमपि तत्रभवद्भिस्तत्र तत्र स्थाने सम्यक्त्वशुद्धिहेतुत्वं पूजायाः "पूयाए कायवहो पडिकुट्ठो सो उ किं तु जिणपूया । सम्मत्तसुद्धिहेउत्ति भावणीया उ निरवज्जा ॥"
इत्यादिवचोभिः ||३||
सम्यक्त्वशुद्धिहेतुत्वादेव द्रव्यस्तवस्य संसारप्रतनुकृत्त्वमुद्धृष्यते "संसारपयणुकरणे दव्वत्थए कूवदिट्टंतो" इत्यादी ||४||
यथावस्थितदेवस्वरूपज्ञापकत्वात् प्रतिमाया न्याय्यैव तत्पूजने सम्यक्त्व
शुद्धिहेतुता ॥५॥
श्रावकाणां निवासास्पदनिरूपणे यज्जिनभवनालङ्कृतं स्थानमिष्यते तदपि सम्यक्त्वशुद्धिहेतुत्वाङ्गीकारेणैव ॥६॥
प्रश्नव्याकरणाङ्गे 'मुनीनामपि यच्चैत्यवैयावृत्त्यं करणीयत्वेनोपदिष्टं तदपि सम्यक्त्वनैर्मल्याधायकत्वेन ||७||
सम्यक्त्वलिङ्गत्वेन वर्णितमपि देववैयावृत्त्यं प्रतिमापूजनद्वारैव सिद्धिमुपयाति ॥८॥
सम्यक्त्वविनयभेदेषूपदर्शितं चैत्यभक्तिबहुमानाद्यपि चैत्यपूजनस्तवनकर्तृणामेवोपपद्यते ॥९॥
आर्द्रकुमार - शय्यम्भवसूर्यादीनां प्रतिमादर्शनत एव सम्यक्त्वावाप्तिरुपवर्णिता ॥१०॥
प्रतिमाकारमत्स्यदर्शनादनेकेषां मत्स्यानामपि सम्यक्त्वोत्पत्तिद्वीपसागरप्रज्ञप्त्यादौ श्रूयते ॥११॥
१. मूलप्रतावेव एवं पाठान्तरं दृश्यते । २. अनगाराणामपि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org