________________
72
अनुसंधान-३०
स्वाध्यायः
» » 3 3329 vowew MM
'विशेषावश्यक भाष्य'नो स्वाध्याय करतां सूझेल
सुधारानी नोंध मूळे आगमोध्धारक आ.श्री आनन्दसागरसूरिजी-सम्पादित विशेषावश्यक भाष्य-सटीकनी झेरोक्स ऑफसेट पद्धतिए पुनःमुद्रित (प्र. दिव्यदर्शन ट्रस्ट, मुंबई- वीर सं. २५०९) ग्रन्थना वांचन दरम्यान केटलीक अशुद्धिओ दृष्टिगोचर थतां तेनी नोंध अत्रे आपवामां आवे छे. पृष्ठ पङ्क्ति अशुद्धि
शुद्धि १५ किं यथायोग्यम० कस्य किं यथायोग्यम०
प्रशस्तं द्रव्य-क्षेत्र० प्रशस्तद्रव्य-क्षेत्र० तृप्रकल्पादि
त्रिप्रकल्पादि) चाऽऽयामम्
चाऽऽम्लम् चाऽऽयामम्
चाऽऽम्लम् ५ ४२ आयाम्
आम्लम् घणवन्दाओ च घणवन्दाओ व) ७ २० घनवृन्दाच्च
घनवृन्दाद्वा परिकम्म
पडिकम्म जेसिं उण
जे उण सिं ( ८८ आवसयस्स
आवस्सयस्स) ८ १७ येषां पुनर्जि० ये पुनरमीषां
राज्यपर्यायाऽर्ह० राजपर्यायाऽर्ह
पर्यायानाम० पर्यायाणम०) १३ २२ सद्दो यतो दव्वं सद्दो 'य' तो नये नय
नयेण य० १३ ३९ शब्दो यतो
शब्दश्च तस्माद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org