________________
28
अनुसंधान-२८
रागो मे स्फुरति क्षणं क्षणमथो वैराग्यमुज्जृम्भते द्वेषो मां भजति क्षणं क्षणमथो मैत्री समालिङ्गति । दैन्यं पीडयति क्षणं क्षणमथो हर्षोऽपि मां बाधते कोपोऽयं कृपणः कृपापरिभृतैः कार्ये(?) हहा ! कर्मभिः ॥९॥ येषां दर्शनवन्दनाप्रणमनस्पर्शप्रशंसादिना मुच्यन्ते तमसा निशा इव सिते पक्षे प्रजास्तत्क्षणात् । तादृक्षा अपि केऽपि केऽपि मुनयस्तेभ्यो नमः कुर्महे संविज्ञा वयमात्मनिन्दनमिदं कुर्मः पुनर्बोधये ॥१०॥
निन्दाष्टकम् ॥२०॥
शुभं भवतु ॥
१. स्तेषा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org