SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ३० अनुसंधान-२६ गति: अनुमीयते । " स्युरावेशिक आगन्तुरतिथिर्ना गृहागते" इर्त्यमरः । अथवा नाऽस्ति तिथिर्येषां तेऽतिथयः । तथा चाऽऽह - तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ॥ १ ॥ इति कारिकोक्त्या तु सर्वत्यागवान् समभावभावितात्माऽनगार एव गृह्यते । गृहागतः प्राघूर्णकादिस्तु अभ्यागतशब्देनोच्यते' अत्र तु न तथा । देवताश्च पितरश्च अतिथयश्च देवतापित्रतिथयः । क्रियते इति कृधातोर्भावे शप्रत्यये टापि च क्रिया । "क्रिया आरम्भे, चेष्टायां, इन्द्रियव्यापारे, पाकादिशब्दप्रवृत्तिनिमित्ते, फलव्यापाररूपे, धातोरर्थे, निष्कृतौ, पूजायां, शिक्षायां, चिकित्सायां करणे, गर्भधानादिसंस्कारे, व्यवहारपादविशेषे च " । देवतापित्रतिथीनां क्रियाः यागश्राद्धदानादिका: । जैनमते तु स्तवनभक्तिसत्कारादिकाः देवतापित्रतिथिक्रियाः । अर्यते गम्यते- प्राप्यते इत्यर्थः, अथवा अर्ध्यतेऽसाविति अर्थधातोरचि अर्थः । देवतापित्रतिथिक्रिया एव अर्थ:प्रयोजनं यस्याः सा देवतापित्रतिथिक्रियार्था, तां देवतापित्रतिथिक्रियार्थाम् । तां धेनुम् । अनु अञ्चतीति अनुपूर्वात् अञ्धातोः क्विपि अन्वक्अनुपदम् । ययौ - जगाम । सताम् उत्तमानाम् । केषाञ्चिन्मते 'मन - पूजायां' युजादिः । 'मनिण् स्तम्भे' स्तम्भो गर्वः, चुरादिरात्मनेपदी, पक्षे मनतीति चन्द्रः । अन्यत्र 'मनिच् - ज्ञाने' दिवादिः । 'मनूयि - बोधने तनादिः । अत्र तु गर्वार्थो न संभवति, तेन मन्यतेऽसाविति ‘ज्ञानेच्छार्चार्थञीच्छील्यादिभ्यः क्तः' (५|२| ९२||) इति 'श्रीसि० हे० श०' सूत्रेण 'मतिबुद्धिपूजार्थेभ्यश्च [३।२।१८८ ||] इति 'पाणिनीय' सूत्रेण च वर्तमाने 'ते' मत:, तेन मतेन - मान्येन । सतामित्यत्र 'कर्मणि कृत: ' (२२८३||) इति श्री सि०हे०श०' सूत्रेण 'क्तस्य च वर्तमाने' [२|३|६७|| ] इति 'पाणिनीय' सूत्रेण च षष्ठी । तेन सतां मतेन सद्भिः मान्येन तेन राज्ञा । उपपद्यते स्मेति उपपन्नायुक्ता । सा धेनुः । सतां मतेन विधीयते इति विधि:, तेन विधिना - अनुष्ठानेन उपपन्ना-युक्ता । साक्षात् - प्रत्यक्षा, श्रद्धा-आस्तिक्यबुद्धिरिव । बभौ - शुशुभे । 'सद्धिर्मान्येन विधिना युक्ता श्रद्धोपपन्नेति' कथनेन ज्ञानक्रियाभ्यां मोक्षः इति जैनसूत्रं सत्यापयति । श्रद्धां विना व्यवहारोऽपि नोपपद्यते । यथाऽस्याऽयं १. अम० द्वि० ब्रह्मवर्गे 1 १४२० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy