SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीविजयनेमिसूरिविरचिता रघुवंश द्वितीयसर्गटीका ॥ सं. मुनिधर्मकीर्तिविजय अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् । वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ॥१॥ अथेति । अथ - कुलपतिनिर्दिष्टपर्णशालायां निशानयनानन्तरम् । कुलपतिस्वरूपं चेदं पुराणे "मुनीनां दशसाहस्यमन्नदानादिपोषतः (षणात्) । अध्यापयति विप्रर्षिरसौ कुलपतिः स्मृतः ॥१॥" प्रकर्षण भातीति प्रभातं, यदि वा भातुं प्रवृत्तं प्रभातम् । 'भांक्-दीसौ' इति धातोः 'आरम्भे' (सि. ५।१।१०।) इति 'क्त' प्रत्यये सिद्धम् । 'पाणिनि' मते तु 'भा-दीप्तौ' धातोः 'आदिकर्मणि (१) कर्तरि च' (३।४।७१॥) इति सूत्रेण 'क्त'प्रत्यये प्रभातम् । "प्रभातं स्यादहर्मुखम्, व्युष्टं विभातं प्रत्यूषं कल्यप्रत्यू(त्यु)षसी उषः, काल्यम् ।। इति हैम:' । तस्मिन् प्रभाते-प्रातःकाले । यश एव धनं यस्य स यशोधनः । प्रकर्षेण जायन्त इति, प्रजाता इति वा प्रजाः । प्रपूर्वात् 'जनैचि-प्रादुर्भावे' इति धातोः 'क्वचित्' (५।१।१७१॥) इति 'हैम'सूत्रेण 'ड' प्रत्यये 'डित्यन्त्यस्वरादेः' (२।१।११४॥) इति 'हेम'सूत्रेणाऽन्त्यस्वरादिलोपे 'आत्' (सि० (२।४।१८॥) इति सूत्रेण । 'ड' प्रत्यये 'टेः' (पा० ६।४।१४३॥) इति सूत्रेण टिलोपे । 'अजाद्यतष्टाप्' (पा० ४।१।४||) इति सूत्रेण टापि प्रजाः । "लोको जनः प्रजा" इति हैम: । "प्रजा स्यात्सन्ततौ जने" (इत्यमरः) । तासां प्रजानाम् । अधि पाति, अधि समन्तात् पातीत्यधिपः प्रजेश्वरः । अधिपूर्वात् 'पा(पां)क्-रक्षणे' इति धातोः 'उपसर्गादातो डोऽश्यः' [सि०] (५।१।५६।।) इति सूत्रेण 'ड' प्रत्यये "डित्यन्त्यस्वरादेः' [सि०] (२।१।११४॥) इत्यन्त्य १. २. ३. अभिधानचिन्तामणिकोशे द्वितीयकाण्डे- १३८-१३९ । अभिधानचिन्तामणिकोशे तृतीयकाण्डे- ५०१ ।। अमरकोशे तृतीयकाण्डे नानार्थवर्गे - २३९८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy