________________
December 2003
-
रामो नृपेन्द्रः प्रणताङ्गभाजां, रम्यां रमां रातु मनः प्रसन्नः । राजव्रजैस्सेवित एधितद्ध,
रत्नाकरः सद्गुणरत्नराज्याः ॥१८॥
यमो हि दिक्पालवरो विभाति, यथार्हदण्डं प्रददान एषः । यथा पतिः पूर्वदिश: सुरेन्द्रो, यशोयुगीशश्च तथा ह्यपाच्याः ||१७||
वनमिदं प्रतिभाति महत्तरं, वरफलालियुतैस्तरुभिः शुभम् । विजितनन्दननन्दनसत्प्रभं,
विविधपक्षिमधुव्रतसेवितम् ||२०||
३५. कल्याणसहितैः । ३६. कामुकस्त्री ।
Jain Education International
लुलितमिलितपृथ्वीपालभालाभिसेव्यो, ललितचतुरराज्या रञ्जितः स्पष्टवाग्भिः । लसितसितगुणौघो लक्ष्मणाख्यः कुमारो, लयनयचययुक्तस्तुष्टिपुष्ट्यै समस्तु ॥ १९ ॥
षण्ढत्ववल्लीपरशुः सुधर्मः, षड्वर्गसंसर्गवियुक्त एषः । षण्डालिका‘सङ्गमदोषवादी,
षिड्गेतरै राजति पुम्भिरः ||२२||
शमयतु जनतायाः पातकानां प्रतानं, शमरसऋतियुक्तैर्योगिभिः सेवनीयः । शमनशमनकामोत्तुङ्गमातङ्गसिंहः, शिशिरकिरणचञ्चच्छुक्लिमा नष्टष्टः ॥२१॥
११३
समुद्र एष प्रतिभाति नित्यं, सरित्स्फुरन्नीरसुसङ्गमाढ्यः ।
For Private & Personal Use Only
www.jainelibrary.org