SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ December - 2003 णकारमन्त्राक्षरजप्तनामा, णमा" नवव्राजसभाजितांघ्रिः १७ । णमां“ प्रदद्यात् सकलां गणेशो, णदायकः ९ शान्तिविधायकश्च ||६|| ततसुदीधितिराऽऽशु तमस्तति, तरणिरेष विनाशयतु प्रगे । तरुणसत्किरणैररुणैररं, तमसनाशकरः २० कृतपद्ममुत्" ॥७॥ थं देहि सद्यो लसदुत्पलानां, थट्टै:२३ कलानां कलितो दिनेशात् । थे चोदयस्योदितत: २४ सुकान्ते, थोरोहिणीनायक चन्द्रमस्त्वम् ॥८॥ दिक्पालमुख्यो दयितो जनानां, दक्षक्षमानाथमन:प्रमोदी । दिष्टिं२५ विशिष्टां हि सुभिक्षकारी, दद्यात्तमां सोमसुदैवतोऽसौ ||९|| Jain Education International १११ धनपतिः सुरनायकसेवको, धवलरूप्यमहीध्रकृताश्रयः । धनद एव समृद्धिविधायको, धरतु श च यच्छतु सुश्रियम् ॥१०॥ १६. योग्य । १८. स्पष्टलक्ष्मीम् । १७. सेवित् । १९. ज्ञानदाता । २०. अन्धकारनाशकरः । २१. हर्षः । २२. भीत्रणम् । ? २३. सङ्घैः । २४. किम्भूताद्धि थेचोदयस्य उदयस्य थे पर्वते - उदयाचले इत्यर्थः उदिततः उदिता इत्यर्थः । २५. आनन्दम् । For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy