SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ December - 2003 १०९ चर्कर्तु भर्ता वरमुक्तिलक्ष्म्या श्चञ्चच्छुभं भक्तजनस्य नित्यम् । चन्दद्गुणो२५ यो नमिनाथसार्वश्चन्द्रोपमक्षान्तिरसाम्बुधिस्सः ॥२४॥ छिनच्छलो नेमिजिनेश्वरस्सः, छिन्द्यात्तमां कर्ममलानि सद्यः । छेकाललोकाः स्तवनं यदीयं, छिन्दन्त एनो रचयन्ति दिष्ट्या ॥२५॥ जयतु पार्श्वजिनस्स विधीयते, जनतया नतया च यदनम् । जलदकान्तिसमानशरीररुग्, जगति दीप्तयशा जयवानहो ! ॥२६॥ झषध्वजस्थाममहीध्रवज्रो, झरां२६ नयत्वाऽऽश्वऽशुभानि मेऽद्य । झट्यन्त एनांसि च यत्प्रसत्त्या, झगित्यथो वीरजिनेश्वरस्सः ॥२७|| इति श्रीमातृकाश्लोकमालायां चतुर्विंशतिजिनवर्णनो नाम प्रथमः __ परिच्छेदः ॥१॥ २५. चन्दंत आह्लादयन्तो दीप्यमाना गुणा यस्य स तथा ।। २६. हानिम् । २७. झट्यन्ते विनश्यन्ते । २८. शीघ्रम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org '
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy