SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ 58 अनुसंधान-२५ (२३) श्रीअशोकपुष्पमञ्जरी मरन्दबिन्दशान्त सर्वतो रजोरये सुरप्रमुक्तचंगगन्धबन्धस्तनरंगणे सभाङ्गणे वरात पत्रसत्पवित्रचामरेन्दिरातिरङ्ग । श्रीमृगाधिनायका स नोपविष्टपुष्टवाणि धर्ममर्मदेशनेन बोधिताङ्गशिष्टपृष्टदेशभासमानभावितानदेवदुन्दुभी द्धनादपूज्यपादपार्श्वदेवनन्द ॥२३॥ अशोकपुष्पमञ्जरी ॥ (२४) नरपतिततिनिषेवितपादपीठाग्रसि द्धार्थभूपालवंशाब्दिराकानिशानायकः, प्रणितभविकमहोदयमेदुरानन्दसंभोगभङ्गीभुजङ्गीभवद्भाविभूनायकः । मदनदहनघनोत्कलिकाकुलं मामकीनं मनः शुद्धसम्वेगरङ्गामृतासारतो, रचयतु शमरमारससुन्दरं वर्द्धमानो जिनो जायमानासमानोल्लसन्मङ्गलः ॥२४॥ उत्कलिका ॥ कर्तुः प्रशस्तिः । इत्येवं सर्वदेवा सुरनरबलिराजाधिराजैः सुजातिव्यक्तिच्छन्दोविशेषैरहमहमिकया नव्यनव्यैः सुकाव्यैः । नित्यं संस्तूयमाना दलितकलिमला नाभिराजाङ्गजाद्याः, श्रीवीरान्ता जिनेन्द्रा भुवनहितकृते माङ्गलक्याय सन्तु ॥२॥ स्रग्धरा ।। इति प्रवर्द्धमानाक्षरविभिन्नजातिव्यक्ति छन्दादिशेषरचितं चतुर्विंशति जिनस्तवनम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520525
Book TitleAnusandhan 2003 07 SrNo 25
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages116
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy