________________
46
विदलितकलिकालः कालभोजश्चरित्र -५ रजनि रजनिजानिस्पर्द्धिवर्द्धिष्णुकीर्तिः ||४||
तदनु भर्तृभट: ६ सुभगा (टा?)ग्रणी: प्रकटति घटितो (ता)हवपाटव: स्वस(म)हसा सहसा सह सिंहवत् समुदियाय ततोऽप्यरिसिंहकः ७॥५॥
य(ज) ज्ञे महायक ८ इति क्षितिनायकोऽस्मात् विश्वत्रयेऽस्खलितसायक एकवीरः । राजीसुतस्तदनु ९ हेमतुलाधिरोहैः खुम्माण एष भरतेऽप्यकरोत् सुराद्रिम् ||६||
अस्माल्लट : १० क्षितिपति र्नरवाहनो ११ स्माच्छक्त्या कुमार इव शक्तिकुमारनामा १२ । स्यान्मेदनीपतिरतः १३ पुरतोऽ [[प] कीर्तिब्रह्मा १४ नृपस्तदनु भूपतियोगराजः १५ ||७|| पट्टेऽस्य वैरटनृपोऽस्य १६ तु वंशपालः क्ष्मापालभालतिलकार्चितपादपीठ: १७ । श्रीवैरसिंह इति वैरिकरीन्द्रसिंहः १८ खुम्माण नाम निदधे विशदैश्चरित्रैः ॥८॥
अनुसंधान - २५
श्रीवीरसिंहा १९ दुदितोऽरिसिंहः २० श्रीचंदसिंहश्च २१ ततः प्रचण्ड: । जातः क्रमाद् विक्रमसिंहभूमान् २२ सान्वर्थनामा रणसिंहकोऽस्मात् २३||९||
श्री क्षेमसिंह २४ संमतसिंहौ २५ च ततः कुमारसिंहाख्यः २६ | मन्मथसिंहः २७ पद्मात् सिंहः २८ श्रीजैत्रसिंहोऽस्मात् २९ ॥१०॥ तेजस्विसिंह: ३० समरादिसिंहः ३१ तत्परत्नं भुवि निःसपत्नः । अल्लावदीनाह्वयपातिसाहेर्जेता ततः कीर्तिकसिंहराजः ३२ ॥११॥
अत्र पाठान्तरे नामानि पुनरेवम्
खुम्माणः क्षितिभृत् स बप्पतनयः २ प्राज्यैर्यशोभिर्जगद्भूषाहेतुरभूत् ततः प्रसृमरैः पूषा स्वतेजोभरैः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org