________________
April-2003
अप्पसरूवपरिण्णा 'सुयधरगुरुसेवणा य सुयसवणं । सम्मत्तसुद्धिकरणं मिच्छत्तावत्तपरिहरणं ॥२॥ "पुव्वकयपुण्णसरणं “गुणधरणं सव्वजंतुसुहकरणं । 'परमप्पझाणजणणं जगजंतुविचित्तयासरणं ॥३॥ "दुल्लहपयाणुसरणं “सुयपढणं सत्तुमित्तसमगणणं । विणर्यविवेगायरणं वेोवच्चस्स करणं च ॥४॥ धम्मोवग्गहदाणं १२पभावणं धम्मपेरणं चेव ।
संवेयणनिव्वेयण - बंभव्वयधरणमणुदियहं ॥५॥ १६मग्गणठाणविचिंतण तित्थयरत्तस्स ठाणचिंतणयं । १ कोहकुडंबविडंबण १८परिग्गहारंभवज्जणयं ॥६॥ पढमं १९अणिच्चचिंतण - २०मसरणयं २१एगया य २२संसरणं । २३अन्नत्तं २४असुइत्तं २५आसवदाराण संवरणं ॥७॥ २ निज्जरण “जगसरूवं २९दुलहा बोही य धम्म सामग्गी । सुहभावणा उ अन्ना न भाविया जेहि तेऽधन्ना ॥८॥ ३१जिणनमणं ३२जिणभत्ती जिणगुणथुणणं च तित्थवंदणयं । ३२जिणहरचेइयठवणं सुसत्तखित्तेसु धणववणं ॥९॥ ३५चरणं ३५तवोवहाणं ३६परोवगरणं च ३७विसयविसवमणं । २८अरिहासायणवज्जण ३९झाणसरूवं च ४°सुहभावो ॥१०॥ सिवगिहमिह सोवाणं भव्वमुणीणं च जंतुगोवाणं । जो आरुहइ कमेणं लहइ पयं सो तिसो(विमो)हाणं ॥११॥
इति द्वाराणि ॥ अप्पाणमप्पसुकयं मुणिउं विसन्नो, जो इत्थमप्पपडिबोहणसंनिसन्नो । आया स होइ सुहगोप्पसरूवसन्नो, नायं च धम्मरुइतारयचंदसन्नो ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org