SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ April-2003 त्वामासीनां शशिमणिगृहे कामवत्यः प्रमोदात् पास्यन्त्युच्चैः स्ववसतिमतप्राणनाथा: पदव्याम् । आयाता यां त्वयि न कुरुते का निकाय्येषु पानं यान्या न स्यादहमिव कदाप्याश्रिता विप्रलम्भैः ॥८॥ सौख्यस्पर्शो भवति पवनः प्रेरणाकाम्यया त्वामाशीर्वाद दिशति वचसा तेऽनुकूलश्चकोरः । पारावारः प्रकटलहरीनिर्गतैबिन्दुवृन्दैः प्रीत्या वर्धापनमतितमां ते करिष्यत्यवश्यम् ॥९॥ नित्यं स्वान्ते निजमतसखीभूरिचिन्तां वहन्ती मत्प्राणेशः कजमृदुमनाः सन्मुखं द्रक्ष्यति त्वाम् । कारुण्यार्दा विपदुपगतान् सन्मुखीनं(नान् ?) हि दृष्ट्वा पान्ति प्रीत्यां(त्या) परतनुमतश्चोपकर्तुं समर्थाः ॥१०॥ मोदो(दा)धिक्यं दृशि जनयितुं दर्शनं यत् प्रभूष्णु प्रेक्ष्य प्रेक्ष्यं तदखिलमहासम्मदाप्तेनिदानम् । तारास्तारास्तरुणकिरणाः प्राप्स्यति त्वं सहायीभूता- -पगततिमिराभीशुमद्यातयानाः (?) ॥११॥ आपृच्छयास्वं (च्छय स्वं?) प्रियमुपपुरं दृश्यमानं त्वमेनद् याहि क्षिप्रं सखि ! सह मया प्रेमपात्रीकृतात्मा । वार्तामेषा कुशलकथिका मानयिष्यत्यवश्यं यत्त्वां पश्यत्यतिशुभदृशा प्रत्ययादित्यवेक्ष्याम् ॥१२॥ अध्वानं तं श्रवणविषयं त्वं कुरुष्वालि मत्तः पूर्वं सर्वं तदनु श्रृणु मद्वाचिकामादरेण । यत्राजिह्मे तव जिगमिषा विद्यते रम्यहh क्षेपं क्षेपं श्रममविकलं विग्रहे विग्रहेच्छे ॥१३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520523
Book TitleAnusandhan 2003 04 SrNo 23
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy