SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ 29 April-2003 कुटिलगतिकरं तं जगद् व्यस्मरं, मदनविषधरं निर्विषत्वं न यत् । त्वमसि यदि जिन ! स्वर्णकायस्तदा, मरकतमणिवत् कृष्णकायः कथम् ॥४०॥ (कुटिलगति) तृणवद्दिवं दिविषदो गणयन्तस्त्वदुपान्तमीश्वर ! मुदाऽधिवसन्ति । स्मितकेतकीकमपहाय वनं किं मधुपाः स्फुटं कुटजराजि भजन्ति ॥४१॥ (कुटज) न ते ध्यानध्वंसं चन्द्रिणी चन्द्रकान्तं, व्यधित नाथाङ्गहाराद्भुताऽप्युर्वशी। तथा वनी शुचिरुचिराम्रमञ्जरी, गुञ्जत्पिकोन्मदमधुप ! प्रभावती ॥४२॥ (चन्द्रिणी-उर्वशी-रुचिरा-प्रभावती) शमयति झगिति श्रमं समन्ताद् ध्वनरसलब्धविवृद्धिरीश ! गीस्ते । अभिमतफलदायिनी जनानां त्रिदिवलते ! वरदांशुपुष्पिताना ॥४३॥ (पुष्पिताग्रा) शमयत् परं गुरुतमांसि, कुवलयविबोधनोद्धराः । गाव इह ननु जडत्वभृतो भगवंस्तवाऽऽननसुधाकरोद्गताः ॥४४॥ (उद्गता) श्रीमत्रेमीश्वरेति स्तूयसे द्वैतशोभः, सोत्साहं छन्दसां यैर्मङ्गिभिस्त्वं शिवासूः । मत्यैः संप्राप्यते तैः क्लृप्तदुःकर्मपूर- प्रध्वंसैमॊक्षलक्ष्मीसङ्गसौख्यं महीयः ॥४५॥ (लक्ष्मी ) इति नानाछन्दोमयश्रीनेमिनाथस्तवनं समाप्तम् ॥ Co. अतुल कापडिया, ए-९, जागृति फ्लेट्स, . पालडी, अमदावाद-३८०००७ (गुजरात) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520523
Book TitleAnusandhan 2003 04 SrNo 23
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy