SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ 20 श्रेयः श्रेष्ठकुटुम्बवृद्धिमतुलां कुर्याद्युगादिप्रभुः श्रेयःसन्ततिकारकः शिवपुरीसङ्घस्य कल्याणकृत् ॥१०॥ ॥ इति श्री ६ आदिनाथस्तुतिः सम्पूर्णा ॥ कृता पं. भक्तिसागरगणिना ॥ ( २ ) श्रीमगसीपुर - पार्श्वनाथस्तवनं कुटुम्बनामगर्भितम् केदारगुडी तथा आसाउरी) (राग अनुसंधान - २३ -- श्रीमगसीपुरमण्डन ! शम्भो दय जयदायक ! नायक ! शम्भो ! | श्रीपार्वामयसञ्चयदम्भो, गममपनय मदनाघमदम्भो ||१|| माताराभवतो भुवि कस्यां, बाबारानुकृतिर्नहि कस्याम् ? | काकाराद्भुतभूघनकान्ता, काकीर्णाननुमतिते कान्ता ||२|| मामारः परिभवतु नितान्तं, मामीसुरभवतागमतान्तम् । मासुख - शितिदशमीभव पोषे, मासीहितकारक ! [गतदोषे ] ||३|| भाईभासुर भूघनकान्ते ! बह निघनीव्रजतततमकान्ते ! । ससरोदयधारकहरिनूता सासूनृततनुभा भुवि नूता ॥४॥ भा भुजयामलमञ्जुलकाया भाभी रुचिर वितरतु काया । देवरणोज्झितसुखकरवाणी देवराणी अयि तरतनुबाणी ॥५॥ दिक निखिलकलागुणदाना दिकरीतिः परकुशलनिदाना । भाणे जय कारणजितभाना भतरीज्येष्ठरुचे हसमाना ||६|| कलश: Jain Education International स्तोत्रे ऽत्राऽस्ति कुटुम्बशब्दमिलनं दृग्दष्टमात्रं यथा विज्ञायाऽसफलं भवेऽपि निखिलं कौटुम्बिकं तत् तथा । श्रीमत्पण्डितराजसागरसुधीः शिष्यो (सुधीशिष्यो) महानन्दनं श्रीपार्श्व रविसागरस्त्व (स्तु) मगसीचूडामणी (ण) नौत्यलम् ||७|| ॥ इति मगसीपार्श्वदेवस्तोत्रं कुटुम्बगर्भितम् ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.520523
Book TitleAnusandhan 2003 04 SrNo 23
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy