SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ January-2003 53 स्वाध्याय 'ललितविस्तर' ए हरिभद्राचार्यनो एक गंभीर अने मान्य शास्त्रग्रन्थ छे. थोडा वखत अगाउ तेमां पसार थवान बन्युं. ते वेळा, ते ग्रन्थमां तेओओ टांकेला अनेक दार्शनिको- मतो तेमज तेमनां वाक्यो-अवतरणो जोवा मळ्यां, जे खूब जिज्ञासोत्तेजक रह्यां. मने ए जाण नथी के आ बधां मतो - वचनो - दार्शनिको प्रत्ये आपणा दर्शनशास्त्रीओनुं ध्यान गयुं छे के नहि. न ज गडे होय ते तो केम मनाय ? परंतु आ बधां विषे जैन दर्शनशास्त्रीओए क्यांय विस्तारथी ऊहापोह कर्यो होवा, ओछामा ओछु में तो, जाण्यु नथी. शक्य छे के मारुं अज्ञान होय आ बाबते. परंतु, मने आ ग्रन्थमांथी पसार थतो हतो त्यारे ज थयेलुं के आ बधा सन्दर्भो एकवार एकी साथे प्रगट करवा जोईए. तो कोई ने कोई विद्वाननुं ध्यान खेंचाशे. परिणामे आपणने विशेष जाणकारी प्राप्त थशे ज. आवी समजण साथे आ अवतरणो-सन्दर्भो स्वाध्याय स्वरूपे अत्रे प्रस्तुत करेल छे. तज्ज्ञ विद्वानो आ सन्दर्भो विषे अभ्यासलेख, माहितीलेख आपशे तो 'अनुसन्धान'नी यात्राने बळ मळशे. (सं.) (१) एतेऽपि भगवन्तः 'प्रत्यात्मप्रधानवादिभिमौलिकसाङ्ख्यैः सर्वथा ऽकर्तारोऽभ्युपगम्यन्ते । “अकर्ता आत्मा" इति वचनात् ।। (पृ.६७) एवं आदिकरा अपि कैवल्यावाप्त्यनन्तरापवर्गवादिभिः आगमधार्मिकैः अतीर्थकरा एवेष्यन्ते । "अकृत्स्नकर्मक्षये कैवल्याभावाद्" इति वचनात् ।। (७५) (३) एतेऽप्यप्रत्ययानुग्रहबोधतन्त्रैः सदाशिववादिभिः तदनुग्रहबोध वन्तोऽभ्युपगम्यन्ते । “महेशानुग्रहाद् बोध-नियमौ" इति वचनात् ।।(८२) (४) एते च सर्वसत्त्वैवंभाववादिभिबौद्धविशेषैः सामान्यगुणत्वेन न प्रधानतयाऽङ्गीक्रियन्ते । “नास्तीह कश्चिदभाजनं सत्त्वः' इति वचनात् ।। (८६) (५) एतेऽपि बाह्यार्थसंवादिसत्यवादिभिः साङ्कृत्यैः उपमावैतथ्येन (२) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520522
Book TitleAnusandhan 2003 01 SrNo 22
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages78
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy