SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ 28 न्त्यगाथायां कथयिष्यति । साम्प्रतमेतेषामेवाभिधानान्वर्थदर्शनद्वारेण स्वरूपमावि : कुर्वन्नाह ॥१॥ अत्थितात्यादि (सामियेत्यादि) - अनुसंधान-२२ सामिय ! तुह मयरहिओ भोलविओ हं कुमग्गरूवेहिं । पासंडविसेसेहिं तिसयतिसहि ते य इमे ॥२॥ जीवादिपदार्थसद्भावोऽस्ति एव इति एवं सावधारणक्रियाभ्युपगमो येषां ते अस्तीति क्रियावादिनः । ते त्वेवंवादित्वात् मिथ्यादृष्टयः । तथा हियदि जीवोऽस्त्येवेत्येवमभ्युपगम्यते ततः सावधारणत्वात् न कथंचिन्नाऽस्तीति । अत: स्वरूपसत्तावत् पररूपापत्तिरपि स्यात् । एवं च नाऽनेकं जगत् स्यात् । न चैतत् दृष्टमिष्टं वा । तथा नाऽस्ति एव जीवादिकः पदार्थ : इति एवं हि नोक्रियावादिनः । तेऽपि सद्भूतार्थप्रतिपादनान्मिथ्यादृष्टय एव । तथा हि- एकान्तेन जीवास्तित्वप्रतिषेधे कर्तुरभावः प्राप्नोति । एतस्याऽपि प्रतिषेध- स्याऽभावस्तदभावाच्च सर्वास्तित्वमनिवारितमिति । तथा न ज्ञानमज्ञानम् । तद् विद्यते येषां तेऽज्ञानिनः । ते हि अज्ञानमेव श्रेय इति एवं वदन्ति । एतेऽपि मिथ्यादृष्टय एव । तथा हि- अज्ञानमेव श्रेय इत्येतदपि न ज्ञानमृते भणितुं पार्यते । तदभिधानाच्चाऽवश्यं ज्ञानमभ्युपगतं तैरिति । तथा वैनयिका-विनयादेव केवलात् स्वर्ग-मोक्षावाप्तिमभिलषन्तो मिथ्यादृष्टयः । यतो न ज्ञानक्रियाभ्यामन्तरेण मोक्षावाप्तिरिति । एतेषां च क्रियावाद्यादीनां स्वरूपं तन्निराकरणं चाऽऽचारटीकायां विस्तरेण प्रतिपादितमिति नेह प्रतन्यते ||२|| साम्प्रतमेतेषां भेदसंख्यानिरूपणार्थमाह- असीयेत्यादि (असीइ - इत्यादि) असीइसयं किरियाणं अकिरियवाईण होइ चुलसीइ । अन्नाणिय-सत्तठी वेणइयाणं च बत्तीसा ॥३॥ क्रियावादिनाम् अशीत्यधिकं शतं भवति । तच्चाऽनया प्रति ( प्र ) क्रियया । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520522
Book TitleAnusandhan 2003 01 SrNo 22
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages78
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy