________________
अनुसंधान-२२
कार्याभ्यासस्तेषु अधिकं वीर्यम्, अन्येषु चात्मप्रदेशेषु अल्पतरमित्यर्थः ॥४॥
अत्रैतानि द्वाराणि-अविभाग त्ति । अविभागप्ररूपणा १, वर्गणाप्ररूपणा २, स्पर्धकप्ररूपणा ३, अन्तरप्ररूपणा ४, स्थानप्ररूपणा ५, अनन्तरोपनिधा ६, योगे-योगविषये परंपरोपनिधा ७, वृद्धिप्ररूपणा ८, समयप्ररूपणा ततो जीवानामल्पबहुत्वप्ररूपणेति ॥५॥
पन्न त्ति । केवलिप्रज्ञाच्छिन्ना अविभागा एकै कस्मिन् प्रदेशे लोकस्यासंख्येयकं -असंख्याता लोकाः तत्प्रदेशसमा जघन्येन भवन्ति, उत्कर्षतोऽप्येतावन्त एव, किन्तु जघन्यतोऽसंख्यातगुणा: ॥६॥
येषां प्रदेशा नो समा अविभागाः सर्वतश्चान्येभ्यः स्तोकतमाः ते घनीकृतलोकासंख्येयभागवृत्त्यसंख्येयगतप्रदेशराशिप्रमाणाः समुदिता एका वर्गणा। परं परतो यथोत्तरं एकाद्यविभागाधिका वाच्या ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org