SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-२१ संभावना पण जणाय छे. जो के कृतिना आरंभे के छेडे कर्तानो के लखनारनो कोई अछडतो पण इशारो तो नथी मळतो, तेथी आ संभावना प्रमाणभूत तो न गणाय, छतां अटकळ करी छे, ते अक्षरोना मरोडना बारीक निरीक्षण पछी ज. लेखनवर्ष न होवा छतां अनुमानतः १८मा सैकानी प्रति लागे छे. चार पत्रनी प्रति छे. छेल्ला पत्रमांना खाली भागमां साहित्यिक श्लोको (थोडाक) लखेला छे. प्रति निजी संग्रहगत छे. ___ नय-स्वरूप-वर्णनमा क्यां वैविध्य छे ते तो सुज्ञ जाणकारने वांचन करती वेळा ज समजाइ जाय तेम छे. छेल्ली पुष्पिकामा 'इति सप्तनयविवरणं चूर्णं विहितं' ए वाक्यथी, एकदम सुगम अने बालभोग्य रीते नयवर्णन करवानु-कर्यु होवानु लेखकना मनमां हशे, ते स्पष्ट थई जाय छे. सप्तनयविवरणं चूर्णम् ॥ स्यात्कारमुद्रिता भावा नित्यानित्यस्वभावकाः । प्रोक्ता येन प्रबोधाय वन्दे तं वृषभं जिनम् ॥१॥ - अनन्तधर्मात्मकस्य वस्तुन एकांशव्यवसायात्मकं ज्ञानं नयः । श्रीसर्वज्ञमते सकलवस्तु अनन्तवर्णात्मकं वर्णितमस्ति, मयूराण्डवत् । यथा मयूराण्डमध्ये नानावर्णत्वमस्ति तदा मयूरे जाते तत्पक्षादौ नानावर्णत्वं भवति । असत् किमपि नोत्पद्यते, आकाशकुसुमवत् । यत् सत् तदेव प्रादुर्भवति । यदा मृत्पिण्डे घट-घटी-शराव-उदञ्चनादीनां सत्ताऽस्ति तदा मृत्पिण्डे ते ते घटादिपर्यायाः समुत्पद्यन्ते । ननु अनन्तधर्मत्वं वस्तुन्यस्ति तर्हि वस्तु एकधर्मत्वेन कथमुच्यते ? । सत्यम् । अनन्तधर्मत्वं वस्तुनि सत्ताऽस्ति, परमेकस्मिन् काले वस्तुनः परिणामाः संख्येया असंख्येयाश्च भवन्ति । यथा यस्मिन् काले यः परिणामोऽस्ति तस्मिन् काले स एव भवति, नापरः । “यद् द्रव्यं यदा येन रूपेण परिणतं तदा तेनैव रूपेण परिणमति, न तु रूपान्तरेण" इति वचनात् । यथार्थ( र्थः) प्रमाणमित्युच्यते । अयथार्थ(र्थो) अ(5) प्रमाणमिति । नय: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520521
Book TitleAnusandhan 2002 09 SrNo 21
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages74
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy