________________
३८
सत्तमगोयकम्मं उच्चानीयं च वीसवीसं च । अट्ठमकम्मं विग्धं पंच य पयडीय (इ) सतीसा य ॥ २७॥ एसा अट्ठावन्ना सयअहिया पयडिया संथुणिया । उवझा(ज्झा)यपुण्णलद्धे (द्धि) सीसे सिरिभाणलद्धिमुणी ॥२८॥ एया सव्वा पयडी - उक्कोसठिय (ठिईए) वट्टमाणो (णा) अ । सामाइयं चउण्हं जीवो (वा) न कया वि पार्वति ॥ २९ ॥
अनुसंधान - २१
बारसमुहुत्तजहन्नं वेयणीयाणं च दुन्नि पयडीणं । नाम - गोयं जहन्नं अट्ठ मुहुता ( मुहुत्ता) य ते भणियं ||३०|| एगं एगं च मुहुत्तं सेसा कम्माण जहन्नकालं च । गुरु-लहुकालं कहिया जहा सुआ सुअसमुद्दाओ ||३१|| ते जीव सव्वे धन्ना जेह (हि) कम्माण सव्वपयडीणं । खविऊण सिद्ध (द्धि) पत्ता नमो नमो ताण सिद्धाणं ||३२||
-X
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org