SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ३८ सत्तमगोयकम्मं उच्चानीयं च वीसवीसं च । अट्ठमकम्मं विग्धं पंच य पयडीय (इ) सतीसा य ॥ २७॥ एसा अट्ठावन्ना सयअहिया पयडिया संथुणिया । उवझा(ज्झा)यपुण्णलद्धे (द्धि) सीसे सिरिभाणलद्धिमुणी ॥२८॥ एया सव्वा पयडी - उक्कोसठिय (ठिईए) वट्टमाणो (णा) अ । सामाइयं चउण्हं जीवो (वा) न कया वि पार्वति ॥ २९ ॥ अनुसंधान - २१ बारसमुहुत्तजहन्नं वेयणीयाणं च दुन्नि पयडीणं । नाम - गोयं जहन्नं अट्ठ मुहुता ( मुहुत्ता) य ते भणियं ||३०|| एगं एगं च मुहुत्तं सेसा कम्माण जहन्नकालं च । गुरु-लहुकालं कहिया जहा सुआ सुअसमुद्दाओ ||३१|| ते जीव सव्वे धन्ना जेह (हि) कम्माण सव्वपयडीणं । खविऊण सिद्ध (द्धि) पत्ता नमो नमो ताण सिद्धाणं ||३२|| -X Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520521
Book TitleAnusandhan 2002 09 SrNo 21
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages74
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy